Enter your Email Address to subscribe to our newsletters
सूरजपुरम्, 29 सितंबरमासः (हि.स.)। अद्य सोमवासरे प्रतापपुरक्षेत्रः राजनीतिकदृष्ट्या विशेषदिवसः भविष्यति। पाली–तानाखारविधानसभायाः विधायकः च गोंडवाना-गणराज्यपक्षस्य (गोंगपा) राष्ट्रीयाध्यक्षः तुलेश्वरसिंहमरकामः अद्य प्रतापपुरं आगमिष्यति। तस्मिन्सह प्रदेशाध्यक्षः अभियन्ता संजयकमरो, तथा पार्टी-महमन्त्री नीलेशपाण्डे अपि उपस्थिताः भविष्यन्ति।
कार्यक्रमानुसारं, त्रयाणां नेतॄणां काफिला प्रातः द्वादशवादने प्रतापपुर-आतिथ्यगृहं प्राप्स्यति। अत्र गोंगपा-कर्मचारिणां महोत्साहः दृश्यते इति सम्भाव्यते। स्वागताय पूर्वसज्जायाः कर्तुं कर्मकराः अतीते द्वौ दिनेभ्यः सक्रियाः आसन्। पुष्पमालाः आतिशबाजी च सहितं भव्यं स्वागतं कर्तुं योजनं कृतम्।
स्वागतसमारोहे गोंगपा-किसानप्रकोष्ठस्य जिलााध्यक्षः कवलसाय-सरुतः तथा ब्लॉकाध्यक्षः देवनारायणमरकामः नेतृत्वं करिष्यतु। पार्टीकर्मचारिणां सहस्राधिकं उपस्थितिः अस्मिन् कार्यक्रमे ऐतिहासिकत्वं दातुं संलग्नम्।
आतिथ्यगृहात्-स्वागतस्य अनन्तरं प्रतिनिधिमण्डलस्य काफिला प्रत्यक्षं बाबा-बच्छराज्-कुँवरधाम प्रति प्रेष्यते। तत्र ते पूजां अर्चनां च कृत्वा आशीर्वादं प्राप्स्यन्ति। धार्मिककार्यक्रमस्य समापनानन्तरं गोंगपा-नेता ग्राम-कड़ियायाम् प्राप्स्यन्ति। अत्र आयोज्यमाने विशाल-आमसभायाम् विधायकः च राष्ट्रीयाध्यक्षः तुलेश्वरसिंहमरकामः पार्टीकर्मचारिणां ग्रामवासिनां च समक्षं भाषणं करिष्यन्ति।
गोंगपा-कर्मचारिणाम् अस्मिन आगमनस्य उत्साहः एतेषु दृश्यते यत् प्रातःकाले एव विज्ञापनफलकम्-स्वागतद्वार-सज्जायाम् ते संलग्नाः आसन्। ग्रामवासिनः मन्यन्ते यत् अस्य आमसभायाः फलतः केवलं गोंगपा-संघटनात्मिकसामर्थ्यम् वृद्धिं प्राप्स्यति न तु, क्षेत्रीय-राजनीत्यां नूतनशक्तिः अपि आगमिष्यति।
अद्यतनीयः कार्यक्रमः प्रतापपुरं च समीपग्रामाणि च चर्चायाः विषयः अभवत्। अद्य अवलोकनीयम् यत् तुलेश्वरसिंहमरकामः अन्ये च नेतॄणां भाषणेषु केषां विषयाणां प्रधानता दृश्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता