केन्द्रीयवित्तमन्त्री निर्मलासीतारमणः करूरनगरस्थे भगदड्डप्रदेशे भ्रमणं कृतवती
करूरम्, 29 सितंबरमासः (हि.स.)। तमिळनाडुराज्यस्य करूरनगरमध्ये जातायां सम्भ्रमाः घटनायां परं केन्द्रीयवित्तमन्त्री निर्मला सीतारमण सोमवासरे प्रदेशस्य यात्रां कृतवती। सा अधिकारिभ्यः घटनाविषये सूचना‌म् अलभत। अस्मिन् भगदड्डे अद्यावधि ४१ जनाः मृताः अभवन्,
वित्त मंत्री निर्मला सीतारमण ने करूर में भगदड़ वाले इलाके का निरीक्षण किया


करूरम्, 29 सितंबरमासः (हि.स.)। तमिळनाडुराज्यस्य करूरनगरमध्ये जातायां सम्भ्रमाः घटनायां परं केन्द्रीयवित्तमन्त्री निर्मला सीतारमण सोमवासरे प्रदेशस्य यात्रां कृतवती। सा अधिकारिभ्यः घटनाविषये सूचना‌म् अलभत। अस्मिन् भगदड्डे अद्यावधि ४१ जनाः मृताः अभवन्, अधिकं च १०० जनाः आहताः सन्ति।

केन्द्रीयवित्तमन्त्री निर्मला सीतारमण अद्य करूरनगरस्य वेलायुधम्पालयम् प्रदेशे भगदड्डपीडितस्थानस्य दौरणं निरीक्षणं च कृतवती। सा अधिकारिभ्यः घटनाविषये विस्तीर्णं विवरणम् अपि अलभत। निर्मला सीतारमण धावने मृतानां जनानां सम्बन्धिभिः सह चिकित्सालये उपचारं प्राप्नुवतां च जनानां सह अपि साक्षात्कारं करिष्यति। केन्द्रीयामात्या मृतजनानां सम्बन्धिभ्यः सान्त्वनां दास्यति, आहतानां च स्वास्थ्यं प्रक्ष्यति।

विशेषरूपेण ज्ञापनीयं यत् तमिळनाडुराज्यस्य वेत्रिकागमगनदलनेता विजयेन आयोजिते एकस्मिन् निर्वाचनसभायां सहसा सम्भ्रमः अभवत्। करूरजिलान्तरगतं वेलायुधम्पालयम् प्रदेशे जातायां अस्यां धावने जनानां द्रव्यमर्दनेन ४१ जनाः मृताः, अधिकं च १०० जनाः आहताः अभवन्। अस्याः घटनायाः प्रभावेन समग्रं राष्ट्रं स्तम्भितम् अभवत्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता