Enter your Email Address to subscribe to our newsletters
मुख्यमन्त्री डॉ. यादवः अपि प्रह्लादस्य मातुः निधनसमये शोकं व्यक्तवान्।
नरसिंहपुरम्, 29 सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य ग्रामविकासपञ्चायतमन्त्री च नरसिंहपुरविधानसभासदः प्रह्लादसिंहपटेलः, पूर्वराज्यमन्त्री च जालमसिंहपटेलः इत्येतयोः माता यशोदाबाई पटेल नाम्नि रविवासरस्य अर्द्धरात्रौ निधनं जातम्।
सा गतसप्ताहादारभ्य रोगिणी आसीत्, जबलपुरनगरस्थे अपोलो चिकित्सालये तस्या उपचारः प्रवृत्तः, तत्रैव सा अष्टाशीतिवर्षवयस्का अन्तिमं श्वासं गृहीतवती। एषा सूचना मन्त्री प्रह्लादसिंहपटेलः स्वयमेव सामाजिकमाध्यमेन प्रदत्तवान्। मन्त्री पटेलः ‘एक्स्’ इत्यस्मिन् माध्यमे लिखितवान् – *“मम प्रेरणां शक्तिं च प्रदात्री पूज्या माता श्रीधामे (गोटेग्रामे) रात्रौ ३:२० वादने अन्तिमं श्वासं गृहीतवती। माता एव मातां गोदायां स्थानं दत्तवती।”
परिवारजनाः अवदन् यत् अन्त्ययात्रा अद्य गोटेग्रामे निजनिवासात् मुक्तिधामपर्यन्तं नीयते। तस्याः निधनवार्तया समग्रे क्षेत्रे शोकतरङ्गः व्याप्यते।
मुख्यमन्त्री डॉ. मोहनयादवः अपि मन्त्री प्रह्लादपटेलस्य मातुः निधनसमये शोकं व्यक्तवान्। मुख्यमन्त्री सोमवासरे सामाजिकमाध्यमेन उक्तवान् – “प्रह्लादसिंहपटेलस्य मातामह्यः माता–देव्याः चरणयोः स्थानं लभेत्, मोक्षं च प्राप्नुयात्। तस्याः निधनं अष्टाशीतिवर्षवयस्कायाम् अभवत्। प्रह्लादसिंहपटेलस्य तस्य परिवारस्य च प्रति गाढां संवेदनां व्यक्तोऽहम्।”
______________
हिन्दुस्थान समाचार / अंशु गुप्ता