मानसूनोत्तरणपरं अपि वर्षा-प्रवाहः निरन्तरः, 19 जनपदेषु सतर्कता सूचनम्
जयपुरनगरम्, 29 सितम्बरमासः (हि.स.) वृष्टिकालस्य क्षयस्य अनन्तरम् अपि राजस्थाने वृष्टिः निरन्तरं भवति। इतोऽपि दिनद्वयं यावत् प्रचण्डवृष्टिः भविष्यति इति वायुगुणविभागः अवधानं दत्तवान्। सोमवासरे राज्यस्य 19 जनपदेषु वृष्टेः सम्भावना अस्ति। भारतमौसमविज
मौसम


जयपुरनगरम्, 29 सितम्बरमासः (हि.स.) वृष्टिकालस्य क्षयस्य अनन्तरम् अपि राजस्थाने वृष्टिः निरन्तरं भवति। इतोऽपि दिनद्वयं यावत् प्रचण्डवृष्टिः भविष्यति इति वायुगुणविभागः अवधानं दत्तवान्। सोमवासरे राज्यस्य 19 जनपदेषु वृष्टेः सम्भावना अस्ति।

भारतमौसमविज्ञानविभागस्य अनुसारं पूर्वमध्यबङ्गाल-गर्तस्त उपरि ओडिशा-महाराष्ट्रस्य, आन्ध्रप्रदेशस्य च तटेषु न्यून-चाप-क्षेत्रं निर्मितम् अस्ति। एषा व्यवस्था अधुना गुजरातमार्गेण अरेबियन्-समुद्रं प्रति गच्छति। अस्य प्रभावेण अक्टूबर-मासस्य मध्यभागपर्यन्तं राजस्थानस्य 10 तः 20 जनपदेषु वायुगुणः परिवर्तते तथा च अनेकेषु स्थानेषु लघुः मध्यमः वर्षाः दृश्यन्ते। विभागस्य अनुसारं अस्य व्यवस्थायाः अधिकतमः प्रभावः सितम्बर-मासस्य 30 दिनाङ्कात् अक्टूबर-मासस्य 1 दिनाङ्कपर्यन्तं भविष्यति। जयपुर-अजमेर-भरतपुर-कोटा-उदयपुर-विभागेषु अनेकेषु स्थानेषु लघुः मध्यमः वा वृष्टिः अथवा मेघावृष्टिः, अस्थायी-प्रचण्डवातेन सह भवितुम् अर्हति।

मौसमविभागस्य सूचना अनुसारं गत-24 होरासु प्रतापगढ, बांसवाड़ा, जयपुर, चित्तौड़गढ़, सिरोही,उदयपुरजनपदेषु लघु-मतः मध्यम-स्तरस्य वर्षा अभवत्। उदयपुरे डबोकस्थले 1.4 मिमी, ऋषभदेवे 4 मिमी, लसाड़ियांमध्ये 3.5 मिमी, सेमर्यां 3 मिमी वर्षा अभवत्।

चित्तौड़गढ़े निम्बाहेड़ास्थले 18 मिमी, बड्या-सादड़ीमध्ये 4 मिमी, डूंगले 6 मिमी, भदेसरे 3 मिमी वर्षा अभवत्।

प्रतापगढे अरनोदस्थले ६ मिमी, छोटी-सादड़ी व दलोतमध्ये प्रतिविशिष्टं 2 मिमी, प्रतापगढ़-नगर्यां 3 मिमी वर्षा अभवत्।

जालोरे भीनमालस्थले 7 मिमी, झालावाड़े पिरावायां 4 मिमी, झालावाड़-नगर्यां 4 मिमी, बांसवाड़े सलोपतस्थले 8 मिमी, गढ़्यां 5 मिमी, बांसवाड़ा-नगर्यां 6 मिमी वर्षा मापिता अभवत्।

तत्रैव जयपुर-नगर्यां ग्रामीणक्षेत्रे च डूंगरपुर, अलवर, कोटा च अन्येषु अनेकजनपदेषु आकाशे मेघाः व्याप्य लघु वर्षा अभवत्।

हिन्दुस्थान समाचार / अंशु गुप्ता