उपमुख्यमन्त्री सावः अद्य रायपुर-पश्चिमविधानसभायै 96 कोटिरूप्यकाणि दत्तवान्
रायपुरनगरम्, 29 सितम्बरमासः (हि.स.) अद्य रायपुर-पश्चिम-विधानसभाक्षेत्रे चतस्रः प्रमुखाः विकासपरियोजनाः उद्घाटिताः, शिलान्यासः च भविष्यति। क्षेत्रस्य विकासस्य दृष्ट्या अयं दिवसः अतीव महत्त्वपूर्णः भविष्यति। एतेषां परियोजनानां कृते आहत्य प्रायः 96 क
चार बड़ी विकास परियोजनाओं का लोकार्पण और भूमिपूजन


रायपुरनगरम्, 29 सितम्बरमासः (हि.स.) अद्य रायपुर-पश्चिम-विधानसभाक्षेत्रे चतस्रः प्रमुखाः विकासपरियोजनाः उद्घाटिताः, शिलान्यासः च भविष्यति। क्षेत्रस्य विकासस्य दृष्ट्या अयं दिवसः अतीव महत्त्वपूर्णः भविष्यति। एतेषां परियोजनानां कृते आहत्य प्रायः 96 कोटिरूप्यकाणि व्ययः भविष्यति। एतेषां सर्वानां कार्याणां शिलान्यासः उद्घाटनम् च राज्यस्य उपमुख्यमन्त्रिणा अरुण साव वर्येण भविष्यति।

एतत् लक्षणीयम् अस्ति यत् प्रथमं उपहारं कोटिरूप्यकाणि व्ययेन निर्मितस्य नूतनस्य विद्यालयस्य भवनस्य रूपेण भविष्यति इति। 3.37 करोड़ रुपये दानवीर भामाशाह वार्ड, शुक्रवार आपणं इदं विद्यालयस्य भवनम् आधुनिकसौकर्याभिः युक्तम् अस्ति, विशेषतः आर्थिकदृष्ट्या दुर्बलपरिवारेभ्यः आगतः बालकाः उपकृताः भविष्यन्ति।

तदनन्तरं 500 रूप्यकाणि व्ययेन निर्मितस्य जलाधारस्य भूमि-पूजनं भविष्यति। ठक्कर-बापा-विभागाय 19.60 कोटिरूप्यकाणि दत्तानि, येन अस्मिन् क्षेत्रे शुद्धं पर्याप्तं च पेयजलस्य आपूर्तिः सुनिश्चितः भविष्यति। एतदतिरिच्य, उपमुख्यमन्त्री सावः अद्य रायपुर-पश्चिम-विधानसभायै 96 कोटिरूप्यकाणि दत्तवान्।

ततः ठक्करबापावार्दे एकोनविंशतिः कोटि षष्ट्यधिक-लक्ष-रूप्यक-व्ययेन निर्मीयमाणा जलशाला भूमिपूजनं भविष्यति, यस्मात् प्रदेशे शुद्धं पर्याप्तं च पेयजल-परिमाणं सुनिश्चितं भविष्यति।

अपरं च वृत्तमार्गे द्वितीयस्य क्रमे द्वौ प्रमुखौ उर्ध्वपथ-निर्माण-कार्यौ अपि भूमिपूजनं गमिष्यतः।

तत्र प्रथमोऽर्ध्वपथः बंगाली-आश्रमे समीपे जरवाय-मार्गे त्रिंशद्भ्यः न्यूनं चतुर्विंशति-कोटि-रूप्यक-व्ययेन भविष्यति। द्वितीयः तु हीरापुर-चतुष्पथे नवचत्वारिंशत्कोटिचत्वारि-लक्ष-रूप्यक-व्ययेन निर्मीयते।

एतेषां सर्वेषां कार्याणां भूमिपूजनं लोकार्पणं च प्रदेशस्य उपमुख्यमन्त्रिणा अरुणेन सावेन करिष्यते।

अस्मिन्नेव अवसरे उपस्थितः विधायकः राजेश-मूणतः मुख्यमन्त्री विष्णुदेव-सायं तस्य सर्वकारं च प्रति कृतज्ञतां व्यक्तवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता