बलरामपुरम् : कृषिमन्त्री रामविचारनेतामः बीमार फूलकुंवारीं प्रति मिलित्वा भावुकः अभवन्
बलरामपुरम्, 29 सितंबरमासः (हि.स.)। छत्तीसगढ़-शासनस्य कृषि-मन्त्री रामविचारनेतामः स्वगृहनगरे सनवालग्रामे प्रवासकाले तदा भावुकाः अभवन् यदा तेषां ज्ञातं जातम् यत् ग्रामस्य ९०-वर्षीयाः वृद्धा फूलकुंवारी देवी रुग्णा अस्ति। विलम्बं कृत्वा मन्त्री नेतामः स्
कृषि मंत्री रामविचार नेताम ने बीमार फूल कुंवारी से की मुलाकात


बलरामपुरम्, 29 सितंबरमासः (हि.स.)। छत्तीसगढ़-शासनस्य कृषि-मन्त्री रामविचारनेतामः स्वगृहनगरे सनवालग्रामे प्रवासकाले तदा भावुकाः अभवन् यदा तेषां ज्ञातं जातम् यत् ग्रामस्य ९०-वर्षीयाः वृद्धा फूलकुंवारी देवी रुग्णा अस्ति। विलम्बं कृत्वा मन्त्री नेतामः स्वधर्मपत्नी पुष्पा नेतामायाः सह रात्रे ताम् दर्शनार्थं गत्वा दृष्टवन्तः।

फूलकुंवारी देवीं दृष्ट्वा मन्त्री नेतामः अतिविभ्रमिताः अभवन् यत् स्वहस्तैः तां दुग्धं पिलयामास, पुरातनस्मृतिषु निमग्नाः च। ते उक्तवन्तः, “मम मातरं अनन्तरं यदि कोऽपि मांवत् दर्जं प्राप्स्यति, तर्हि सा फूलकुंवारी देवी एव। मम सम्पूर्णं बाल्यं तस्याः आंचलस्य छायायामेव व्यतीतम्। अद्यापि तानि दिनानि स्मृत्वा मनः पूर्णं भवति।”

मन्त्री नेतामः उक्तवन्तः, यदा ग्रामे तेषां स्वास्थ्यस्य विषये ज्ञातं जातम्, तदा ते स्वयम् तस्य अवरोधं न कृतवन्तः। ते अवदत्, “एषः परिवारः मदीय सुख-दुःखस्य सदा सङ्गिनीभूतः अस्ति। यः आशीर्वादः, स्नेहः आत्मीयता च मम अत्र प्राप्ताः, तस्य ऋणं जीवनपर्यन्तं न शमनीयः।”

मुलाकाते काले ते फूलकुंवारी देवीं स्वास्थ्ये विषये पृष्टवन्तः तथा भावनात्मक-संबलं अपि प्रदत्तवन्तः। मन्त्री-युग्मस्य एषः आत्मीय-दर्शनं ग्रामवासिनां हृदयम् अपि स्पृशति। अस्मिन् समये ग्रामे अत्यन्तं भावनात्मकम् आत्मीयं च वातावरणं दृश्यते। जनाः मन्त्री नेतामस्य सरलता-संवेदनशीलता च स्तुत्वा अनन्तरं न क्षिपन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता