आरएसएस शतवर्षाणाम् अखंड यात्रायां यशसः कीर्तेश्च गाथाम् अलिखत् - प्रांत प्रचार प्रमुखः
जनोत्सव रूपेण समाचर्यते राष्ट्रिय स्वयंसेवक संघस्य शताब्दीवर्षसमारोहः देहरादूनम्, 29 सितंबरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य शताब्दिवर्षोत्सवस्य शुभारम्भः विजयदशमी-नवरात्रयोः अवसरयोः देहरादूनस्य द्वयोः महानगरयोः आयोजनात् कृतः। महानगरदक्षिणे २३
समारोह में उपस्थित पूर्ण गणवेश में स्वयंसेवक।


समारोह को संबोधित करते वक्ता।


जनोत्सव रूपेण समाचर्यते राष्ट्रिय स्वयंसेवक संघस्य शताब्दीवर्षसमारोहः

देहरादूनम्, 29 सितंबरमासः (हि.स.)।

राष्ट्रियस्वयंसेवकसंघस्य शताब्दिवर्षोत्सवस्य शुभारम्भः विजयदशमी-नवरात्रयोः अवसरयोः देहरादूनस्य द्वयोः महानगरयोः आयोजनात् कृतः। महानगरदक्षिणे २३ स्थलेषु तथा महानगरउत्तरे १८ स्थलेषु पूर्णगणवेषेण स्वयंसेवकैः योगव्यायाम-अनुशासनं च आदर्शरूपेण प्रदर्शितम्। समाजस्य सर्वेषां वर्गाणां—मातृणां, भगिनीनां, युवानां, नागरिकानां च—उल्लेखनीयः सहभागः कार्यक्रमेभ्यः जन-उत्सवस्वरूपं प्रदत्तवान्।

अस्मिन् अवसरे राष्ट्रियस्वयंसेवकसंघस्य (आर.एस.एस.) प्रांतप्रचारप्रमुखः श्री संजय उक्तवन्तः – “वर्षे १९२५ विजयदशमी दिने संघस्य स्थापना जाताऽभवत्। विजयदशमी केवलं भगवतः श्रीरामस्य रावणपराजयस्य स्मरणं न, किन्तु सत्यधर्मस्य जयस्य प्रतीकः। सरसंघचालकः डॉ. हेडगेवारः दूरदृष्ट्या संघं निरन्तरं गङ्गास्रवणस्य सदृशं अग्रे प्रवर्तमानं दृष्टवान्। डॉ. हेडगेवारः स्वातन्त्र्यसङ्घर्षे लभ्य अनुभवितवान् यत् सामान्यः हिन्दूसमाजः आत्मस्वाभिमानात् तथा पूर्वजस्य साहस-शौर्य-महानतायाः परंपरात् दूरः जातिः, भाषा, क्षेत्रं, उच्चनीचभावाद् भ्रान्तः दुर्बलः जातः। अतः यदि एषः राष्ट्रः नूतन-ऊर्ध्वतां, हिन्दुत्वसंघटनशक्त्या स्थापनं न क्रियते, भारतं दुर्बलम् कुर्वाणाः शक्तयः सक्रियाः स्युः, हिन्दुत्वसूर्यस्य म्लानाय प्रयत्नाः च कृताः स्युः।”

“राष्ट्रियस्वयंसेवकसंघः शतवर्षस्य अखण्डयात्रायाम् एकं यशकीर्ति-गाथां लिखितवान्। विजयदशमी दिने शस्त्रपूजन-शक्तिपूजनपरंपरा दर्शयति यत् केवलं संघटितः समाजः अधर्म-अन्याय-अराजकता फैलयन्तीं शक्तिषु जयन्ति। नवरात्रे मां दुर्गा महिषासुरादीनां अहंकारी असुराणां संहारं कृतवती। दुर्गापूजनस्य राक्षससंहारकथा तथा शक्तिपूजा विश्वासं दत्ते यत् संगठन-आत्मशक्त्या विपरीतपरिस्थितीनां सामना कर्तुं शक्यते।”

प्रांतप्रचारप्रमुखेण संघस्य स्थापना, हिन्दूसमाजस्य संगठनशक्ति, सेवाभावः, राष्ट्रप्रेम, अनुशासनं, स्वदेशी, पर्यावरणरक्षणं, कुटुंबप्रबोधनं, सामाजिकसमरसता च विशेषतया निरूपिताः। तस्मात् समाजं धर्मान्तरणविघटनकृत्येषु सतर्कं भवितुं आह्वानं च कृतम्। उपेक्षित-निर्धनवर्गस्य सेवा एव सच्चरित्रराष्ट्रधर्मपालनम्।

अस्मिन् अवसरे उत्तराखण्डस्य पराक्रमीसपूतः जसवंतसिहराजपूतः चीनयुद्धे बलिदानं स्मृतः। वक्तारः उक्तवन्तः – तस्य शौर्यं आगामिपिढ्यां प्रेरणादायकं, बलिदानीक्रान्तिकारिणः सरदारभगतसिंहस्य जन्मदिवसः च प्रेरकं उदाहरणं।

शताब्दिवर्षारम्भे स्वयंसेवकानां उत्साहः तथा समाजस्य व्यापकः सहभागः स्पष्टं प्रदर्शयति यत् हिन्दूसमाजः परंपरा-संस्कृति-संगठनशक्त्या भारतं सशक्तं विश्वगुरुं च कर्तुं दृढनिश्चयी अस्ति।

शताब्दीवर्षोत्सवे विभागप्रचारकाः धनञ्जयः, राजेन्द्रपंतः, अरुणः, गजेन्द्रः, देवराजः, सतेंद्रः इत्यादयः प्रमुखरूपेण उपस्थिताः। कार्यक्रमे बहवः स्वयंसेवकाः पूर्णगणवेषेण सहभागिनोऽभवन्।

हिन्दुस्थान समाचार