Enter your Email Address to subscribe to our newsletters
मुख्यमंत्री भजनलाल शर्मा विकासकार्यानां शिलान्यासं, लोकार्पणं च उद्घाटनं च करिष्यति
जयपुरम्, 29 सितंबरमासः (हि.स.)। मुख्यमंत्री भजनलालशर्मा अद्य सांगनेरविधानसभाक्षेत्राय विभिन्नान् उपहारान् दास्यन्ति। एषु अवसरैः ते बहूनां महत्त्वपूर्णानां विकासकार्यानां शिलान्यासं, लोकार्पणं च उद्घाटनं करिष्यन्ति।
मुख्यमंत्री प्रथमं द्वादशवादने खरबासचौराहे आयोज्यमाने कार्यक्रमे प्रायः पञ्चत्रिंशत्कोटि रूप्यकाणां विकासकार्यानां शिलान्यासं लोकार्पणं च करिष्यन्ति। तस्मिन्नवसरे ते आङ्गनवाटी-सामग्रीं स्कूटी-वितरणं च करिष्यन्ति तथा आपत्कालीन-वाहनं हरितध्वजेन प्रेषयिष्यन्ति। ततः प्रातःकालात् एकवादने नारायणविहार-आरक्षकालय-परिसरेभ्यः नारायणविहारं, पत्रकार-कोलोनीं, खोरा-बीसलं च समावेश्य त्रयाणां आरक्षकालयानां उद्घाटनं करिष्यन्ति।
मुख्यमंत्रीद्वारा अपराह्णे द्वेवादने सांगनेर-क्रीडाङ्गणे आयोज्यमाने अन्यस्मिन् कार्यक्रमे षोडशाधिकशतकोटि रूप्यकाणां विकासकार्यानां शिलान्यासं लोकार्पणं च करिष्यते। ततः सार्धत्रिवादने त्रिवेणी-पुलियाशनिमन्दिरस्य समीपे आयोज्यमाने कार्यक्रमे रिद्धि–सिद्धि-उन्नतमार्गस्य भूमिपूजनम् अपि करिष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता