शारदीय नवरात्रम्- सप्तमे दिने मां कालरात्रेः मंडपे श्रद्धालवः उपस्थिताः
मां महिषासुर मर्दिनी मंदिरे, काशी विश्वनाथ मंदिर परिसर स्थिते मां अन्नपूर्णा मंदिरे, संकठा मंदिरे चांपि समुपस्थिताः श्रद्धालवः वाराणसी,29 सितंबरमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगरी वाराणसी नगरं शारदीयनवरात्रे शक्तिपूजायाः लीनम् अस्ति। शारदीयनवर
मां कालरात्रि


मां महिषासुर मर्दिनी मंदिरे, काशी विश्वनाथ मंदिर परिसर स्थिते मां अन्नपूर्णा मंदिरे, संकठा मंदिरे चांपि समुपस्थिताः श्रद्धालवः

वाराणसी,29 सितंबरमासः (हि.स.)।

उत्तरप्रदेशस्य धार्मिकनगरी वाराणसी नगरं शारदीयनवरात्रे शक्तिपूजायाः लीनम् अस्ति। शारदीयनवरात्रे सप्तम्यां दिने सोमवासरे श्रद्धालवः श्रीकाशी विश्वनाथमन्दिरस्य समीपे कालिकागल्ल्यां स्थिते मां कालरात्रेः दरबारं प्रविश्य हाजिरीं कृतवन्तः। तथैव नवरात्रे परम्परायाः अनुसारं जनाः मां अन्नपूर्णां अपि दर्शनपूजनार्थं गतवन्तः।

अस्मिन वर्षे चतुर्थी तिथि द्विदिनस्य माननात्, जनाः आदिशक्तेः उभयोः स्वरूपयोः चौखटं प्रणम्य मत्था टेकितवन्तः। कालिकागल्ल्यां मां कालरात्रेः दरबारं प्रातःकाले एव श्रद्धालवः कतारं कृत्वा उपस्थिताः। दरबारस्य संचे दरबारस्य जयकारः निरन्तरं घटितम्। दर्शनपूजनक्रमः सायंकाले पर्यन्तं चलति। मन्दिरपरिसरे जनाः देवीस्तुतिं अपि कृतवन्तः।

मालाफूलानि, धूपबत्त्यः, लोहबानस्य गन्धः च दरबारं गमयन्ति। श्रद्धालवः माता-दरबारे माला, गुड़हलपुष्पाणि, चुनरी, नारिकेलम्, फलानि, मिष्टान्नानि, सिंदूरं, रोलीं, इत्रं च अर्प्य गृहपरिवारस्य सुखशान्तिं प्रार्थितवन्तः। काश्यां मान्यता अस्ति यत् मां काली-स्तुतिपूजकानां अकालमरणं न भवति, अपि च तेषां परिवारे सुखसमृद्धिः लभ्यते।

ज्योतिषविद् तथा मां दुर्गायाः उपासकः रविन्द्रः तिवारी उक्तवान् यत् आदिशक्तेः एषः रूपः शत्रूनां दुष्टानां च विनाशं करणीयः। माता कालरात्रेः स्वरूपं अतीव विकरालं रौद्रं च अस्ति। पुराणेषु उक्तं यत् एषः स्वरूपः चण्ड-मुण्ड तथा रक्तबीजसहितानां राक्षसानां वधाय उत्पन्नः। देवीं कालरात्रि तथा काली सह चामुंडा इत्यनेन अपि ख्यातः। चण्ड-मुण्डविनाशेन एषः रूपः चामुंडा इत्युपनाम्ना प्रसिद्धः।

विकारालरूपे महाकाली-जीभ बाह्यम् निक्षिप्तम्, अन्धकारवत् कृष्णवर्णं, शिरसि केशाः विक्षिप्ताः, गले रक्षामालाः। एका हस्ते रक्तयुक्तं पात्रम्, अन्ये हस्ते राक्षसशिरः च, हस्ते अस्त्रशस्त्राणि च। मान्यता अस्ति यत् मां कालरात्रेः दर्शनात् सर्वे भयाः, त्रासाः, बाधाः च नश्यन्ति। मातायाः वाहनं गदर्भः।

काश्यां सप्तम्यां दिने दक्षिणेश्वरी कालीमन्दिरे (भोजूबीर-पञ्चक्रोशी परिक्रमा मार्गे) अपि दर्शनपूजनार्थं जनसमूहः उत्पद्यत। माता-रूपेण सह चौंसठी देवी, मां महिषासुरमर्दिनीमन्दिरं, काशीविश्वनाथमन्दिरपरिसरे मां अन्नपूर्णामन्दिरं, संकठामन्दिरं, माता कालरात्रि देवीमन्दिरं, तारामन्दिरं, सिद्धेश्वरीमन्दिरं, कमच्छास्थितं कामाख्यामन्दिरं च दर्शनपूजनार्थं श्रद्धालुभिः सम्पूर्णदिनं भीर्यम् आसीत्।

---------------

हिन्दुस्थान समाचार