कतर अथ बहरीन अपि भारतेन सह व्यापार सहमतौ वार्तां कर्तुम् इच्छुकौ - पीयूष गोयलः
- ईएफटीए देशैः सह मार्च, 2024 तमे वर्षे मुक्त व्यापार सहमतिः अक्टूबरमासीयात्प्रथमदिनाङ्कतः प्रभावीभविष्यति नवदिल्‍ली, 29 सितंबरमासः (हि.स)। केन्द्रीयवाणिज्यौद्योगमन्त्री पीयूषः गोयलः सोमवासरे अवदत् यत् भारतः मुक्तव्यापारसहमतये (एफ्.टी.ए.) कृते अम
कार्यक्रम को संबोधि‍त करते हुए वाणिज्‍य एवं उद्योग मंत्री पीयूष गोयल


कार्यक्रम को संबोधि‍त करते हुए वाणिज्‍य एवं उद्योग मंत्री पीयूष गोयल


- ईएफटीए देशैः सह मार्च, 2024 तमे वर्षे मुक्त व्यापार सहमतिः अक्टूबरमासीयात्प्रथमदिनाङ्कतः प्रभावीभविष्यति

नवदिल्‍ली, 29 सितंबरमासः (हि.स)।

केन्द्रीयवाणिज्यौद्योगमन्त्री पीयूषः गोयलः सोमवासरे अवदत् यत् भारतः मुक्तव्यापारसहमतये (एफ्.टी.ए.) कृते अमेरिका, न्यूज़ीलैण्ड्, ओमान्, पेरू, चिली, यूरोपीयसङ्घः इत्यादिभिः अनेकदेशैः सह वार्ताम् आचरति। सः अवदत् यत् कतारः, बहरीनः च अपि भारतसह व्यापारसम्झौतानि कर्तुम् इच्छन्ति।

गोयलः उत्तरप्रदेशस्य ग्रेटर्-नोएडा-नगरे आयोजिते अन्ताराष्ट्रियव्यापारमेलनस्य समापनसत्रे संबोधितवान्। तेन स्मारितम् यत् ईएफ्टा-देशैः (आइस्लैण्ड्, लिक्टेन्स्टैन्, नॉर्वे, स्विट्ज़र्लैण्ड्) सह मुक्तव्यापारसम्झौत: मार्च् 2024 तमे मासे अन्तिमरूपेण सिद्धः, यः एकम् अक्टूबरदिनाङ्कात् प्रवर्तिष्यते।

वाणिज्यमन्त्रिणा उक्तं यत् भारतः पूर्वमेव संयुक्तअरबराष्ट्रेण, आस्ट्रेलियायाः, ब्रिटनेन च सह एवं सहमतिं कृतवान्। अगस्तमासे भारतम् यूरेशियाई-आर्थिक-संघेन (ईएईयू – आर्मेनिया, बेलारूस्, कज़ाकिस्तान्, किर्गिजगणराज्यम्, रूसदेशः) सह मुक्तव्यापारसहमतेः कृते संदर्भशर्तिषु हस्ताक्षरं कृतवान्।

ग्रेटर्-नोएडा-स्थिते उत्तरप्रदेश-ट्रेड्-शो-नामक-आयोजने गोयलः पुनरुक्तवान् यत् अमेरिकेन सह व्यापारसहमतेः वार्ता प्रवहति। यूरोपीयसङ्घः, न्यूज़ीलैण्ड्, ओमान्, पेरू, चिली च सह अपि संवादः प्रचलति। कतारः बहरीनः च अपि भारतसह सहमतये स्वारस्यम् अवदन्। यूरेशियायाः विषये चर्चाविषयाणि निर्णीतानि, यत् भारतस्य दृढं वैश्विकस्थानं दर्शयति।

गोयलः जीएस्टी-सुधारान् निर्दिश्य उक्तवान् यत् प्रधानमन्त्रिणा नरेन्द्रेण मोदी नवरात्रिपर्वकाले राष्ट्राय रूपान्तरकारिणं सुधारम् उपहाररूपेण प्रदत्तम्। तेनेदमुक्तम्—“22 सितम्बरः स्वर्णाक्षरेषु इतिहासे लिख्यते। एषः स्वातन्त्र्यलाभानन्तरं महान्तमः सुधारः, यस्य प्रभावः दशकीयानि कालानि अनुभविष्यते।”

वाणिज्यमन्त्रिणा अपि निगदितम् यत् प्रधानमन्त्रिणः नेतृत्वे भारतम् 2014 तमे वर्षे दुर्बलात् अर्थव्यवस्थातः अधुना विश्वस्य चतुर्थी-महान् अर्थव्यवस्था जातम्। द्वयोः वर्षयोः अन्तरे भारतम् पञ्च-ट्रिलियन-डॉलर्-मूल्येन तृतीया-महान् अर्थव्यवस्था भविष्यति। तेन अवदत्—महङ्गाई-दरः केवलं 2% अस्ति, यः दशकस्य न्यूनतमः। गततिमासे सकलघरेलूपजस्य वृद्धिदरः 7.8% अभवत्।

भारतस्य बैंकिन्ग्-क्षेत्रं दृढम्, ब्याजमितयो न्यूनाः, विदेशीमुद्राभण्डारं 700 अरब्-डॉलर् पर्यन्तं प्राप्तम् इति च तेन प्रतिपादितम्।

गोयलः अवदत् यत् उत्तरप्रदेशे अन्ताराष्ट्रियव्यापारमेलनम् सूक्ष्म-लघु-मध्यम-उद्यमानाम् (एम्.एस्.एम्.ई.), महिला-उद्यमिनीनाम्, स्वदेशी-उत्पादानाम्, निर्याताभिमुख-एककानां च कृते महत्त्वपूर्णं मंचं प्रदत्तम्। अस्य आयोजनस्य स्वरूपं “वोकल् फॉर् लोकल्” तथा “लोकल् गोज् ग्लोबल्” इत्येतयोः सङ्गमः इति निर्दिष्टम्।

सः सर्वान् हितैषिणः आह्वयामास यत् स्वदेशी-उत्पादानां प्रयोगे प्रतिबद्धाः भवन्तु, जीएस्टी-लाभः प्रत्यक्षं उपभोक्तॄन् प्रति गच्छतु, यतः एव सर्वेषां समावेशीविकासः प्रवर्ध्यते।

---------------

हिन्दुस्थान समाचार