Enter your Email Address to subscribe to our newsletters
रामगढ़म्, 29 सितंबरमासः (हि.स.)।
शारदीयनवरात्रे मातृदुर्गायाः पूजाः सप्तदिनानां निरन्तरं प्रवर्तन्ते। सोमवासरे महासप्तमी दिने सर्वेषु पूजापण्डलेषु मातृदुर्गायाः पट्टः उद्घाटितः। पट्टस्य उद्घाटनेन श्रद्धालवः दर्शनार्थं समागताः।
रामगढ़नगरस्य सप्तदशस्थलेषु पूजापण्डलेषु मातृदुर्गायाः प्रतिमाः स्थापिताः। तत्र अतिरिक्तं जनपदेषु शताधिकेषु स्थलेषु आकर्षकपूजापण्डलनिर्माणं जातम्। नगरस्य सुभाषचौक, बिजुलियाः, थाना-चौक, चट्टीबाजार, रांची-रोड्, इफको-कोलोनी, अरगड्डा-कोलोनी च अन्यत्र च आकर्षकपूजापण्डलानि निर्मितानि।
गजस्योपरी सवार्या माता रानी सुभाशीषः पण्डा उक्तवान् यत् शारदीयनवरात्रे सोमवासरे आरम्भेण अत्र वर्षे मातृदुर्गा गजस्योपरी सवार्या आगता। एषः सुखसमृद्धेः, उत्तमवर्षायाः, कृषिविकासस्य च शुभसूचकः मन्यते। देवीपुराणानुसारं नवरात्रेः आरम्भदिनस्य आधारतः मातृराण्याः सवारी निर्धार्यते। सोमवासरे माता गजस्योपरी आगच्छति। गजस्योपरी मातृदुर्गायाः आगमनं ऐश्वर्यस्य, शान्तेः च समृद्धेः च प्रतीकः अस्ति।
अरगड्डा-पूजापण्डलस्य उद्घाटनम् – अरगड्डा-कोलोनीक्षेत्रे पूजापण्डलस्य उद्घाटनं स्थानीयविधायकयोः निर्मलमहतोः तथा तिवारीमहतोः द्वारा कृतम्। अस्मिन अवसरम् रामगढ़ SDPO परमेश्वरप्रसादः, अञ्चलाधिकारी रमेशरविदासः च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार