वॉशिंग्टन्— राष्ट्रपति ट्रम्पः शीर्षसैन्याधिकारिणां सभायां मङ्गलवारे भागं ग्रहीष्यति
वॉशिंग्टन्, 29 सितम्बरमासः (हि.स.)। अमेरिकी-राष्ट्रपति डोनाल्ड-ट्रम्पः रविवासरे उक्तवान् यत् मङ्गलवासरे सम्पन्ने देशस्य शीर्षसैन्याधिकारिणां (जनरल्-पदस्थेषाम्) सभायां भागं ग्रहीष्यामीति निर्णयः कृतः। एषा सभा वर्जीनिया-प्रदेशे भविष्यति। गतसप्ताहे रक्
राष्ट्रपति डोनाल्ड ट्रंप ने मई में न्यूयॉर्क के वेस्ट पॉइंट स्थित अमेरिकी सैन्य अकादमी के स्नातकों को संबोधित किया था।


वॉशिंग्टन्, 29 सितम्बरमासः (हि.स.)। अमेरिकी-राष्ट्रपति डोनाल्ड-ट्रम्पः रविवासरे उक्तवान् यत् मङ्गलवासरे सम्पन्ने देशस्य शीर्षसैन्याधिकारिणां (जनरल्-पदस्थेषाम्) सभायां भागं ग्रहीष्यामीति निर्णयः कृतः। एषा सभा वर्जीनिया-प्रदेशे भविष्यति। गतसप्ताहे रक्षामन्त्री (अधुना युद्धमन्त्री) पीट् हेगसेथेन आदेशः दत्तः आसीत् यत् सर्वे शीर्षजनरलजनाः अनिवार्यतया तत्र उपस्थिताः स्युः।

वॉशिंग्टन्-पोस्ट् नाम्नः समाचारपत्रस्य प्रतिवेदनानुसारं, वर्जीनियाप्रदेशे मरीनकोर्प्स्-आधारे क्वान्टिको-नाम्नि स्थले ट्रम्पस्य उपस्थितिरेव हेगसेथस्य प्रस्तावितभाषणम् अतिशयेन छादयिष्यति, अपि च अस्य महद्भूतस्य, प्रायः अभूतपूर्वस्य सैन्य-आयोजनस्य नूतनाः सुरक्षाचिन्ताः अपि उत्पद्यन्ते। कतिपये जनरलजनाः एड्मिरल्स्-नाम्नः सैन्याधिकारिणश्च वर्जीनिया-गमनार्थं सहस्रशः मीलानां यात्रां कर्तुम् अपेक्ष्यन्ते। ट्रम्पः अस्य चर्चां मुख्यतया उत्साहवर्धकसंवादरूपेण अभिहितवान्।

श्वेतगृहे ट्रम्पः उक्तवान् यत् मङ्गलवासरे सभायां भागं ग्रहिष्यति, सैन्याधिकारिणः च सम्बोधयिष्यति। पेन्टागन्-परिसरेषु कार्यालयेषु सूचना प्रदत्ता अस्ति यत् मरीन-कोर्प्स्-विश्वविद्यालये मङ्गलवारप्रातः आयोजनस्य सुरक्षायै विशेषव्यवस्था क्रियेते। क्वान्टिकोप्रदेशे राष्ट्रपतिः उपस्थितः चेत्, ततः आरभ्य गुप्तसेवा एव सम्पूर्णसुरक्षायाः दायित्वं स्वीकरिष्यति।

सी.एन्.एन्.-प्रतिवेदनानुसारं, युद्धमन्त्री पीट् हेगसेथेन आदेशे निर्दिष्टं यत् यदि कश्चन अधिकारी उपस्थितः न स्यात् तर्हि पर्याप्तं युक्तं कारणं दातव्यमेव। अयं सम्मेलनः एकप्रकारेण शक्तिप्रदर्शनरूपेण अपि मन्यते। आयोजने संलग्नः कश्चन रक्षा-अधिकारी उक्तवान्— “हेगसेथस्य कृते एषः प्रयासः अस्ति यत् अश्वान्गोष्ठे एकत्रीकरोति, तान् च दण्डेन शिस्तयति।”

उल्लिख्यते यत् आयोजने पूर्वं वा कार्यक्रमस्थले वा हेगसेथस्य ध्वनिमुद्रितभाषणं प्रकटयितुं शक्यते। अन्यः अधिकारी उक्तवान् यत् एतादृशमहद्भूतसंमेलनस्य मूलविचारः हेगसेथस्य एव आसीत्। येषु शतशः जनरलजनाः फ्लैग्-ऑफिसर्स्-नामकाः आमन्त्रिताः, तेभ्यः न ज्ञापितं यत् सर्वकार्याणि परित्यज्य वर्जीनिया-गमनं कुतः आवश्यकम् इति।

लवणसरोवर-ट्रिब्यून्-प्रतिवेदनानुसारं, यूटाह-राष्ट्रीय-गार्ड्-सम्बद्धाः जनरलजनाः अस्मिन् आकस्मिके शीर्षसैन्यसंमेलने उपस्थितुं न आमन्त्रिताः। यूटाह-गार्ड्-सैन्ये न्यूनातिन्यूनं चत्वारः जनरलजनाः सन्ति—राज्यस्य शीर्षसैन्यप्रमुखः , एकः सहायकः, च सेनायाः वायुसेनायाश्च गार्ड्-इकाइयोः जनरलाधिकारिणः। पेन्टागन्-प्रवक्ताः शीन् पार्नेल् नामकः यूटाह-सैन्यप्रमुखान् किमर्थं न आमन्त्रिताः इत्यस्य विषये वक्तुं न अङ्गीक्रियते।

---

हिन्दुस्थान समाचार / Dheeraj Maithani