Enter your Email Address to subscribe to our newsletters
लखनऊनगरम्, 29 सितंबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः सोमवासरस्य प्रातःकाले उत्तरप्रदेशराजधानी लखनऊनगरे ‘जनतादर्शन’ इत्यस्य आयोजनं कृतवान्। अस्मिन् समये प्रदेशस्य ५० अधिकाः पीडिताः तत्र आगतवन्तः। मुख्यमन्त्री क्रमशः सर्वेषां समीपं गत्वा तेषां प्रार्थनापत्राणि स्वीकृतवान्, अधिकाऱिणः च त्वरितं यथोचितं निराकरणं कर्तुं निर्देशं दत्तवान्।
अस्मिन् अवसरे मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य रूपं दृष्ट्वा एकस्याः मातुः हृदयं द्रवितं जातम्। मातुः जिह्वायां दुःखस्य व्यक्तिः आसीत्, किन्तु तस्याः नेत्रयोः शान्तिः समजनि, यदा सा स्वदुःखं उत्तरप्रदेशस्य मुख्यमन्त्रिणं प्रति उक्तवती। ‘नरसङ्गेवा नारायणसेवा’ इति मन्यमानः पञ्चविंशतिः कोटि प्रदेशवासिनः स्वपरिवारमिव स्वीकरोति मुख्यमन्त्री योगी, एकस्याः वृद्धमातुः दुःखं श्रुत्वा द्रवितः अभवत्, तस्याः कर्कटव्याधिग्रस्तं पुत्रं चिकित्सालयं प्रेष्य उत्तमोपचाराय आदेशं दत्तवान्। कानपुरनगरे दारिद्रपीडिता या स्त्री पूर्वं द्वारद्वारं भ्रमति स्म, तस्याः कृते शारदीयनवरात्रिः आशाकिरणरूपेण अभवत्, यदा सा ‘जनतादर्शन’ इत्यस्मिन् अवसरि मुख्यमन्त्रिणं प्राप्तवती।
मुख्यमन्त्रिणा शासकीयएम्बुलेंसद्वारा रोगिणं चिकित्सालयं प्रेषितम्। कानपुरस्य रायपुरवा प्रदेशात् आगता ६३–६४ वर्षीयं वृद्धां स्त्री मुख्यमन्त्रिणं प्रति उक्तवती – “महाराज, अस्माकं युवा पुत्रः कर्कटव्याधिना पीडितः। वयं दरिद्राः, उपचारं न कर्तुं शक्नुमः। अस्माकं समीपे आयुष्मान्-कार्ड अपि नास्ति। मम पुत्राय जीवनं ददातु। कृपया उपचाराय किञ्चित् आर्थिकसहाय्यं ददातु।” वृद्धायाः वाक्यं श्रुत्वा मुख्यमन्त्री योगी आदित्यनाथः तं बालकं कल्याणसिंह-कर्कट-सुपरस्पेशियालिटी-इन्स्टिट्यूट् प्रति प्रेषयितुम् उपचारं च प्रारम्भयितुं निर्देशं दत्तवान्। मुख्यमन्त्रिणः आदेशेन ‘जनतादर्शन’ स्थलेनैव सः चिकित्सालयं प्रेषितः, तत्र तस्य परीक्षणं प्रारब्धम्।
नरसेवा एव नारायणसेवा
मुख्यमन्त्री सर्वैः पीडितैः सह मिलितवान्। सः अवदत् – “सर्वकारः सर्वं सेवाकार्यं नारायणसेवारूपेण स्वीकृत्य कार्यं करोति। सर्वेषां प्रदेशवासिनां मुखेषु हर्षं आनयितुं सरकारस्य लक्ष्यं वर्तते। तदर्थं नियमितरूपेण कार्यं प्रवर्तमानम् अस्ति। उपचाराय कश्चन पीडितः स्वयं, जनप्रतिनिधिना वा अन्येनोपायेन सर्वकारं प्रति यदा निवेदनं कृतवान्, तदा तस्मै सहायता प्रदत्ता। अस्माकं सरकारः सर्वेषां पीडितानां सह अस्ति। उपचाराय सर्वकारः अग्रे अपि निरन्तरम् आर्थिकसहाय्यं प्रदास्यति।”
बालकानां प्रति स्नेहः, चॉकलेट-दानं च
‘जनतादर्शन’ कार्यक्रमे अनेकाः आवेदकैः सह बालकाः अपि आगतवन्तः। मुख्यमन्त्री योगी आदित्यनाथः तान् बालकान् सस्नेहं दुलारितवान्। नन्हेषां शिरसि हस्तं स्थाप्य अपनयनं बोधयित्वा सर्वेभ्यः बालकेभ्यः चॉकलेट्–टॉफी च दत्तवान्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता