संघशताब्दी: विजयादशम्यां मण्डले बसतिस्तरे पथ संचलनम्
लखनऊ,29 सितम्बरमासः (हि.स.)।शताब्दीवर्षे राष्ट्रियस्वयंसेवकसंघेन पञ्चपरिवर्तनस्य संकल्पेन सह नान्ये आयोजनाः निश्चिताः सन्ति। शताब्दीवर्षस्य मंगलारम्भः विजयादशमी २०२५ तः भविष्यति। अस्मिन् अवसरि अवधप्रान्ते मण्डल-बस्तिस्तरेण पथसञ्चलनानि आयोजितानि भविष्
संघ शताब्दी का पोस्टर


लखनऊ,29 सितम्बरमासः (हि.स.)।शताब्दीवर्षे राष्ट्रियस्वयंसेवकसंघेन पञ्चपरिवर्तनस्य संकल्पेन सह नान्ये आयोजनाः निश्चिताः सन्ति। शताब्दीवर्षस्य मंगलारम्भः विजयादशमी २०२५ तः भविष्यति। अस्मिन् अवसरि अवधप्रान्ते मण्डल-बस्तिस्तरेण पथसञ्चलनानि आयोजितानि भविष्यन्ति।राष्ट्रियस्वयंसेवकसंघ-अवधप्रान्तस्य प्रचारप्रमुखः डॉ. अशोकदुबेः हिन्दुस्थानसमाचाराय उक्तवान्— अवधप्रान्ते विजयादशम्याः उत्सवः ०२ अक्टोबरतः आरभ्य १२ अक्टोबरपर्यन्तं प्रवर्तिष्यते। एते कार्यक्रमाः ग्रामीणप्रदेशेषु मण्डलस्तरे भविष्यन्ति, नगरप्रदेशेषु तु बस्तिस्तरे। स्वयंसेवकाः सज्जीकरणेषु प्रवृत्ताः सन्ति। प्रतिस्वयंसेवकस्य सक्रियतायाः प्रयासः क्रियते। कार्यकर्तारः नूतनगणवेशानां निर्माणे प्रवृत्ता भवन्ति।

प्रान्तप्रचारप्रमुखः उक्तवान्— “वर्षे १९२५ विजयादशम्यां डॉ. हेडगेवारेन संघस्य आरम्भः कृतः। शताब्दीवर्षस्य आद्यकार्यक्रमे प्रतिहिन्दुपरिवारात् न्यूनातिन्यूनं एकः गणवेशधारी तरुणः स्वयंसेवकः भागं ग्रहीतुं योजितः। प्रत्येकपरिवारात् मंगलवेशधारी पुरुषः मातृशक्तिश्च सहभागी भवतः” इति योजना कृता। शाखायाः विस्तीर्णसूच्याः आधारात् स्वयंसेवकाः सम्पर्कं कुर्वन्ति। परिवाराणां प्रति आमन्त्रणानि प्रेष्यन्ते।

विजयादशम्यां अयोध्यायां सर्वकार्यवाहः भविष्यन्तिअवधप्रान्तप्रचारप्रमुखः डॉ. अशोकदुबेः उक्तवान्— “राष्ट्रियस्वयंसेवकसंघस्य सरकार्यवाहः दत्तात्रेयः होसबाले ०२ अक्टोबरदिने अयोध्यायां रामललानगरे विजयादशम्याः उत्सवे सहभागी भविष्यति। तस्मिन्नवसरे सरकार्यवाहः स्वयंसेवकान् संबोधयिष्यति।”

अयोध्यामहानगरस्य सहजिलाकायवाहः राहुलसिंहः उक्तवान्— “उत्सवस्य अनन्तरं रामकथापार्कतः आरभ्य श्रीरामजन्मभूमिमन्दिरस्य मुख्यप्रवेशद्वारपर्यन्तं पथसञ्चलनं भविष्यति।”

लखनऊनगरे इतिहाससङ्कलनसमितेः अखिलभारतीयह सहसङ्गठनमन्त्री श्री संजयश्रीहर्षः सहभागी भविष्यति। राजधानीलखनौ नगरे बस्तिस्तरे विजयादशम्याः कार्यक्रमाः सम्पन्नाः भविष्यन्ति।

एतेषु व्यतिरिक्तेषु कार्यक्रमेषु क्षेत्र-प्रान्तस्तरपदाधिकारीणामपि सहभागिता भविष्यति।

---

हिन्दुस्थान समाचार