बङ्गाले महावृष्टेः संकेतनिर्देशः, ममताबनर्जी महोदया आपत्कालीनकार्यसम्पादनाय आदेशान् दत्तवती
कोलकाता, 29 सितम्बरमास: (हि.स.)। पश्चिमबङ्गसर्वकारेण 1 अक्टुबर तः आरभ्य महावृष्टेः सम्भावनां दृष्ट्वा आपत्कालीनकार्याणि आरब्धवती। मुख्यमन्त्रिणी ममता बनर्जी महोदया अधिकृतान् विशेषसावधानता पालनाय निर्देशान् दत्तवती। सर्वकारं अपि स्पष्टीकृतवती यत् परिस
Kerala weather update


कोलकाता, 29 सितम्बरमास: (हि.स.)। पश्चिमबङ्गसर्वकारेण 1 अक्टुबर तः आरभ्य महावृष्टेः सम्भावनां दृष्ट्वा आपत्कालीनकार्याणि आरब्धवती। मुख्यमन्त्रिणी ममता बनर्जी महोदया अधिकृतान् विशेषसावधानता पालनाय निर्देशान् दत्तवती। सर्वकारं अपि स्पष्टीकृतवती यत् परिस्थितिषु स्वयमेव मुख्यमन्त्री निरन्तरं दृष्टिपातं करोति।

अद्यतनदिवसेषु महानगरस्य समीपे च तीव्रवृष्टेः कारणेन, विद्युत्स्पर्शनात् च 12 जनानां मृत्युः जातः। ततोऽनन्तरं सर्वाणि विभागानि सतर्कीकरणाय सज्जीकृतानि।

राज्यप्रशासनम् एकं विशेषनियन्त्रणकक्षं स्थापयामास। तस्मिन् एकः वरिष्ठः आय-ए-एस् अधिकारी नियुक्तः। एषः नियन्त्रणकक्षः निरन्तरं सक्रियः भविष्यति, च त्यौहारकाले 26 सितम्बरात् 7 अक्टुबर-यावत्, 2 अक्टुबरदिवसे, 27-28 अक्टुबर-दिवसयोः च परिपूर्णनिग्रहं करिष्यति।

भारतीयवातावरणविभागेन उत्तर-मध्यबङ्गालखाड्यां न्यूनदाबक्षेत्रस्य सम्भावना व्यक्ता। तस्मात् 2-4अक्टुबरयोरन्तराले पश्चिमबङ्गस्य अधिकांशेषु प्रदेशेषु महती अति महती च वर्षा सम्भाव्यते।

वातावरणविभागः चेतावनीं दत्तवान् यत् तस्मिन्नेव काले 35-45 किलोमीटरगत्याः वायवः प्रवहिष्यन्ति, कदाचित् 55 किलोमीटरगत्याः अपि। समुद्रस्य स्थिति अपि दुर्वरा भविष्यति।

वातावरणविभागः उक्तवान् यत् द्वितीये तृतीये च अक्टुबरदिवसे, उत्तर-मध्यबङ्गालखाड्याः सहितं बङ्गाल-ओडिशातटेषु च, मत्स्यग्रह्णान् समुद्रे न प्रवेष्टव्या इति।

हिन्दुस्थान समाचार / अंशु गुप्ता