भारतस्य एकता-अखंडतां सशक्तीकर्तुं युवानः - योगी आदित्यनाथः
बिरसा मुंडायाः 150तमायां जयंत्यां संविधान अमृत महोत्सव वर्षे च विहिताय आयोजनाय लब्धा विशेषेण महत्ता 17तमे जनजातीय युवा आदान-प्रदान कार्यक्रमे मुख्यमंत्री बहूनां राज्यानां युवभिः सह संवादम् लखनऊ, 29 सितंबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथ
मंच से बाेलते सीएम याेगी


बिरसा मुंडा की 150वीं जयंती कार्यक्रम में माैजूद बच्चे काे सम्मानित करते सीएम याेगी


बिरसा मुंडायाः 150तमायां जयंत्यां संविधान अमृत महोत्सव वर्षे च विहिताय आयोजनाय लब्धा विशेषेण महत्ता

17तमे जनजातीय युवा आदान-प्रदान कार्यक्रमे मुख्यमंत्री बहूनां राज्यानां युवभिः सह संवादम्

लखनऊ, 29 सितंबरमासः (हि.स.)।

मुख्यमन्त्री योगी आदित्यनाथः सप्तदशे जनजातीय-युवा-आदान-प्रदान-कार्यक्रमेऽन्तर्गते सोमवासरे मध्यप्रदेश-झारखण्ड-महाराष्ट्र-छत्तीसगढ-उड़ीसादेशेभ्यः आगतान् प्रतिभागिनः सह संवादं कृतवान्। मुख्यमन्त्रिणा योगिना उत्तरप्रदेशे आगतानां तेषां युवानां स्वागतं कृतम्। सः उक्तवान्—“भवन्तः सर्वे देशस्य एकता-अखण्डतायै स्वं सज्जयिष्यन्ति।” अस्मिन्नेव अवसरे क्रीडा-युवा-कल्याण-मन्त्री गिरीशचन्द्रयादवः अपि उपस्थितः आसीत्।

एषः सप्तदशः आदान-प्रदान-कार्यक्रमः पञ्चविंशे सितम्बरमासे आरब्धः, यः प्रथमे अक्टूबरदिनाङ्के पर्यन्तं प्रवर्तिष्यते। मुख्यमन्त्रीना प्रधानमन्त्रिणः ‘पञ्च-प्रण’-नामकं संकल्पं विवृत्य उक्तम्—“एते युवा: विकसितस्य भारतस्य आधारशिला भविष्यन्ति।”

‘एकभारत-श्रेष्ठभारत’ अभियानस्य अंगत्वम्

मुख्यमन्त्री उक्तवान्—“एषः कार्यक्रमः प्रधानमन्त्रिणः नरेन्द्रमोदिनः ‘एकभारत-श्रेष्ठभारत’ इत्यस्य अभियानस्य अत्यन्तं प्रमुखः अङ्गम् अस्ति। एषः केवलं सांस्कृतिक-आदानप्रदानस्य मंचः न, अपि तु देशस्य एकता-अखण्डता-विविधतासु निहितस्य ऐक्यभावस्य सुदृढीकरणस्य अपि अवसरः। अद्य लखनऊ-नगरे देशभरात् आगतानि द्विशतं युवा: अस्य अभियानस्य भागिनः जाताः। अस्य कार्यक्रमस्य माध्यमेन वयं सर्वे देशं दृष्टुं, ज्ञातुं, स्वसंस्कृतिं परस्परं चर्चया लभेमहि।”

भारतस्य भावैक्यम्

मुख्यमन्त्री युवभ्यः उक्तवान्—“यद्यपि अस्माकं भाषाभेदः, आचारभेदः च अस्ति, तथापि सम्पूर्णभारतस्य भावभङ्गिमा एकैव। ‘माता भूमिः पुत्रोऽहं पृथिव्याः’—एषः भावः प्रत्येकस्य भारतवस्य हृदयेषु दृश्यते। अयं भावः संस्कृतौ, परम्परायामपि द्रष्टव्यः। तस्मादेव यदा देशः गुलाम्यायाम् बद्धः आसीत्, तदा धरती-आबा भगवान् बिरसा-मुण्डेन एषः भावः पुनः जागरितः कृतः, येन विदेशी-शासनं भारतभूमिं परित्यक्तुं बाध्यं जातम्। अस्मिन् वर्षे तेषां १५०-तमं जयन्तीवर्षं च अस्ति, भारतस्य संविधानस्य अमृत-महोत्सववर्षं च।”

विकसितभारतस्य दृष्टिः

मुख्यमन्त्री उक्तवान्—“प्रधानमन्त्रिणा विकसितभारतस्य महान् दृष्टिकोणः प्रदत्तः अस्ति। भारतं तदा एव विकसितं भविष्यति, यदा प्रत्येकस्य नागरिकस्य चित्ते विकासाय दृढसंकल्पः स्यात्। तदा एव विकासः जीवनमन्त्रः भविष्यति। यदा कांदला-कालाहाण्डी-सिंहभूमि-गढचिरौली-कांकेर-नारायणपुर- बालाघाट-बीजापुरादयः प्रदेशाः विकसिताः भविष्यन्ति, तदा एव भारतस्य विकासः सम्भविष्यति।”

पञ्चप्रणस्य महत्वम्

मुख्यमन्त्री योगी प्रधानमन्त्रिणः ‘पञ्चप्रण’ इत्यस्य चर्चा कृत्वा अवदत्—

1. अस्माकं सर्वेषां हृदयेषु महापुरुषेषु, देवेषु, ऋषि-मुनिषु, स्वतन्त्रतासंग्राम-वीरेषु च श्रद्धा भावः स्यात्।

2. गुलाम्याः मानसिकता परित्यज्या। ‘वयं न शक्नुमः’ इत्यभावः त्याज्यः। ‘वयं शक्नुमः, करिष्यामः’ इत्येव भावः धारणीयः।

3. देशस्य सुरक्षा-संरक्षणाय आत्मबलिदानं कुर्वन्तः सेना-अर्धसेना-पुलिसजनाः, तेषां वर्दी च, सर्वैः भारतवासिभिः माननीया।

4. सामाजिकैकता—‘एकभारत-श्रेष्ठभारत’। भिन्नाः भाषाः, आहाराः, जातयः, प्रान्ताः च सन्ति, तथापि वयं सर्वे भारतीयाः।

5. नागरिककर्तव्यनिष्ठा—छात्रः, शिक्षकः, कृषकः, युवा:, सरकारीसेवकः, प्रतिनिधिः इत्यादयः स्वस्वकर्तव्यानि ईमानदारीपूर्वकं निर्वर्तयन्तु।

मुख्यमन्त्री उक्तवान्—“एते पञ्चप्रणः विकसितभारतस्य आधारशिला भविष्यन्ति। १४०-कोटि-जनसंख्यायाः आशा-आकाङ्क्षाः यथासम्भवम् एतेन पूरिताः भविष्यन्ति।”

अयोध्याभ्रमणस्य आदेशः

मुख्यमन्त्री योगी युवभ्यः विधानसभा-मेट्रोपरिसरयोः भ्रमणं कर्तुं प्रार्थितवान्। सः उक्तवान्—“पश्यन्तु, विकासः कथं भवति, सार्वजनिकपरिवहनस्य साधनं कथं प्रगति-पथं गच्छति। भगवान् रामस्य चतुर्दशवर्षीय-वनवासकाले जनजातीयसमुदायस्य योगदानं सर्वाधिकं आसीत्। अधुना तस्य पावनजन्मभूमौ भव्यं मन्दिरं निर्मितम्। उत्तरप्रदेशस्य युवा-कल्याण-विभागेन एतेषां युवानां अयोध्याभ्रमणं अपि आयोजनीयम्। अयोध्याम् आगत्य पश्यन्तु यत् कथं तत्र विकासः जातः। अष्ट-नववर्षपूर्वं तत्र सूक्ष्माः मार्गाः आसन्, न किमपि आसीत्। अधुना तु अयोध्या अतीव विकसितम्। यथाऽयोध्या-लखनऊ इत्यत्र विकासः दृष्टव्यः, तथा एव सर्वत्र अस्माभिः आदर्शरूपेण स्थापनीयः।”

---------------

हिन्दुस्थान समाचार