जम्मू–श्रीनगर-राष्ट्रियमार्गः यातायाताय उद्घाटितः
जम्मूनगरम्, 29 सितंबरमासः (हि.स.)। जम्मू–श्रीनगर-राष्ट्रियमार्गः सोमवासरे यातायाताय उद्घाटितः अस्ति। किन्तु लघु-महद्वाहनानि केवलं एकदिशं प्रति एव गमयितुम् उद्घाटितानि। प्राप्तसूचनानुसारम् अद्य लघुवाहनानि केवलं जम्मुतः श्रीनगरं प्रति प्रेष्यन्ते। प्र
जम्मू-श्रीनगर राष्ट्रीय राजमार्ग में आई भारी रुकावट के बाद ऐतिहासिक मुगल रोड घाटी की एकमात्र जीवनरेखा बनकर उभरा


जम्मूनगरम्, 29 सितंबरमासः (हि.स.)। जम्मू–श्रीनगर-राष्ट्रियमार्गः सोमवासरे यातायाताय उद्घाटितः अस्ति। किन्तु लघु-महद्वाहनानि केवलं एकदिशं प्रति एव गमयितुम् उद्घाटितानि।

प्राप्तसूचनानुसारम् अद्य लघुवाहनानि केवलं जम्मुतः श्रीनगरं प्रति प्रेष्यन्ते। प्रातः सप्तवादनात् दशवादनपर्यन्तं लघुवाहनानाम् अनुमतिः दत्ता, यदा महद्वाहनानि लघुवाहनानाम् अनन्तरं श्रीनगरात् जम्मुं प्रति प्रेष्यन्ते।

एषः निर्णयः सावधान्यर्थं कृतः, यतः मार्गः अद्यापि कतिपयेषु स्थलेषु क्षतिग्रस्तः अस्ति। राजमार्गस्य पूर्णपुनर्बहाली कृते किञ्चनदिनसमयः अपेक्षितः।

एतेषु मध्ये एसएसजी-मार्गः च मुगल्-मार्गः च वाहनेषु आवागमनाय उद्घाटितौ। मुगल्-मार्गे लघुवाहनानि उभयतः प्रेष्यन्ते, किन्तु महद्वाहनानि अद्य शोपियाँत् पुंछं प्रति गमयितुम् उद्घाटितानि।

हिन्दुस्थान समाचार / अंशु गुप्ता