Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 29 सितंबरमासः (हि.स.)।भारतीयजनतापक्षः (भा.ज.पा.) दिल्लीएककायाः नूतनमुख्यालयस्य अद्य सायंकाले प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटनं करिष्यते। ततः पूर्वं प्रातःकाले गृहप्रवेशपूजनं हवनं च विधिपूर्वकं संपन्नम्। अस्मिन् अवसरे मुख्यमंत्री रेखा गुप्ता, दिल्ली-सर्वकारस्य मन्त्रीणः, भा.ज.पा.-सांसदाः च कार्यकर्तारः च उपस्थिताः आसन्।मुख्यमन्त्री रेखा गुप्ता उक्तवती – “विश्वस्य महान्तं पक्षं देशस्य राजधानीमध्ये कार्यालयं स्थापयित्वा ऐतिहासिकं कार्यं कृतम्। एषः कार्यालयः कार्यकर्तॄणां मनोबलवर्धकः। एषः कार्यालयः लाखानां भा.ज.पा.-कार्यकर्तॄणां स्वप्नानां प्रतीकः। उद्घाटनं प्रधानमन्त्रिणा नरेन्द्रमोदिना शुभहस्तेन भविष्यति। भवनं केवलं इमारत् नास्ति, किन्तु भा.ज.पा.-स्य अडिगसंकल्पस्य, सेवानिष्ठायाः, संगठनशक्तेः च जीवन्तं प्रतीकं अस्ति।”
दिल्ली-शिक्षामन्त्री आशीषसूदः उक्तवान् – “भा.ज.पा.-कार्यालयः कार्यकर्तॄणां कृते जनसेवायाः च अन्त्योदयस्य प्रेरणास्थानं भविष्यति। एषः कार्यालयः जनहिताय योजनाः कार्यान्वितुं प्रेरयिष्यति।”
PWD-निमन्त्रितः प्रवेशवर्मा उल्लासेन उक्तवान् – “प्रधानमन्त्रिणा नरेन्द्रमोदिना, गृहमन्त्रिणा अमितशाहेन, राष्ट्रीयाध्यक्षेण जेपी-नड्डया एषः भव्यः कार्यालयः प्रदत्तः। आज सायंकाले प्रधानमन्त्रिणः मार्गदर्शनं भविष्यति, यत् हेतुं सहस्राणि कार्यकर्तारः उत्साहिताः।
भा.ज.पा.-नेता केन्द्रीयराज्यमन्त्री हर्षमल्होत्रा उक्तवान् – “एषः कार्यकर्तॄणां प्रेरणास्रोतः। आज शुभदिनम्, यदा दिल्लीभा.ज.पा.-कार्यालयस्य पूजनं जातम्। सायंकाले प्रधानमन्त्रिणा मोदिना उद्घाटनं भविष्यति।भा.ज.पा.-सांसदः कमलजीतसहरावत् उक्तवान् – “एषः कार्यालयः अस्माकं कार्ये गति दास्यति तथा जनसेवायां साहाय्यं करिष्यति।”भा.ज.पा.-सांसदः बांसुरीस्वराज् उक्तवती – “एषः कार्यालयः दिल्लीमध्ये भा.ज.पा.-स्य ‘डबल इंजन’ सरकारस्य तथा प्रगतिसूचकः प्रतीकः अस्ति।”
---------------------------
हिन्दुस्थान समाचार