दिल्ली भाजपायाः नूतने मुख्यालये गृह प्रवेश पूजा संपन्ना, सायं प्रधानमंत्री करिष्यति उद्घाटनम्
नवदिल्ली, 29 सितंबरमासः (हि.स.)।भारतीयजनतापक्षः (भा.ज.पा.) दिल्लीएककायाः नूतनमुख्यालयस्य अद्य सायंकाले प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटनं करिष्यते। ततः पूर्वं प्रातःकाले गृहप्रवेशपूजनं हवनं च विधिपूर्वकं संपन्नम्। अस्मिन् अवसरे मुख्यमंत्री रेखा
मुख्यमंत्री रेखा गुप्ता, दिल्ली सरकार के मंत्रियों, सांसदों और कार्यकर्ताओं ने हवन में हिस्सा लिया।


नवदिल्ली, 29 सितंबरमासः (हि.स.)।भारतीयजनतापक्षः (भा.ज.पा.) दिल्लीएककायाः नूतनमुख्यालयस्य अद्य सायंकाले प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटनं करिष्यते। ततः पूर्वं प्रातःकाले गृहप्रवेशपूजनं हवनं च विधिपूर्वकं संपन्नम्। अस्मिन् अवसरे मुख्यमंत्री रेखा गुप्ता, दिल्ली-सर्वकारस्य मन्त्रीणः, भा.ज.पा.-सांसदाः च कार्यकर्तारः च उपस्थिताः आसन्।मुख्यमन्त्री रेखा गुप्ता उक्तवती – “विश्वस्य महान्तं पक्षं देशस्य राजधानीमध्ये कार्यालयं स्थापयित्वा ऐतिहासिकं कार्यं कृतम्। एषः कार्यालयः कार्यकर्तॄणां मनोबलवर्धकः। एषः कार्यालयः लाखानां भा.ज.पा.-कार्यकर्तॄणां स्वप्नानां प्रतीकः। उद्घाटनं प्रधानमन्त्रिणा नरेन्द्रमोदिना शुभहस्तेन भविष्यति। भवनं केवलं इमारत् नास्ति, किन्तु भा.ज.पा.-स्य अडिगसंकल्पस्य, सेवानिष्ठायाः, संगठनशक्तेः च जीवन्तं प्रतीकं अस्ति।”

दिल्ली-शिक्षामन्त्री आशीषसूदः उक्तवान् – “भा.ज.पा.-कार्यालयः कार्यकर्तॄणां कृते जनसेवायाः च अन्त्योदयस्य प्रेरणास्थानं भविष्यति। एषः कार्यालयः जनहिताय योजनाः कार्यान्वितुं प्रेरयिष्यति।”

PWD-निमन्त्रितः प्रवेशवर्मा उल्लासेन उक्तवान् – “प्रधानमन्त्रिणा नरेन्द्रमोदिना, गृहमन्त्रिणा अमितशाहेन, राष्ट्रीयाध्यक्षेण जेपी-नड्डया एषः भव्यः कार्यालयः प्रदत्तः। आज सायंकाले प्रधानमन्त्रिणः मार्गदर्शनं भविष्यति, यत् हेतुं सहस्राणि कार्यकर्तारः उत्साहिताः।

भा.ज.पा.-नेता केन्द्रीयराज्यमन्त्री हर्षमल्होत्रा उक्तवान् – “एषः कार्यकर्तॄणां प्रेरणास्रोतः। आज शुभदिनम्, यदा दिल्लीभा.ज.पा.-कार्यालयस्य पूजनं जातम्। सायंकाले प्रधानमन्त्रिणा मोदिना उद्घाटनं भविष्यति।भा.ज.पा.-सांसदः कमलजीतसहरावत् उक्तवान् – “एषः कार्यालयः अस्माकं कार्ये गति दास्यति तथा जनसेवायां साहाय्यं करिष्यति।”भा.ज.पा.-सांसदः बांसुरीस्वराज् उक्तवती – “एषः कार्यालयः दिल्लीमध्ये भा.ज.पा.-स्य ‘डबल इंजन’ सरकारस्य तथा प्रगतिसूचकः प्रतीकः अस्ति।”

---------------------------

हिन्दुस्थान समाचार