Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 30 सितंबरमासः (हि.स.)।
राष्ट्रिय-जनतांत्रिक-गठबंधनस्य (एनडीए) अष्ट-सदस्यीय-तथ्य-परीक्षण-दलम् मङ्गलवासरे प्रातः काल करूर नगरे आगमयत् तथा पीडितजनानां परिवारैः संवादं कृतवन्तः। घटना-स्थले आगतः सांसद् अनुरागः ठाकुर् मीडिया समक्ष उक्तवान् – “वयं अत्र अधिकारीभ्यः भगदड़स्य कारणानां विषये जानकारीं गृह्णीतुम् आगतः, यस्मिन अतीव जनहानिः अभवत्। वयं निश्चितुम् इच्छामः यत् भविष्ये एतानि घटनाः न स्युः तथा तत्र उत्तरदायी जनानां परिचयः क्रियेत।”
एतत् पूर्वं सोमवासरे, भारतीयजनतापार्टीस्य (भाजपा) राष्ट्रिय-अध्यक्षः जे.पी. नड्डा तमिलनाडु राज्यस्य करूरस्थले जातस्य भगदड़स्य परीक्षणाय राष्ट्रीय-जनतांत्रिक-गठबंधनस्य (एनडीए) एकां टीमं संस्थापितवन्तः। सा टीम करूरस्य भ्रमणं कृत्वा तस्य परिस्थितीनां अनुसन्धानं करिष्यति, या कारणेन एषः दुःखद्-दुर्घटना जातः। अपि च प्रतिनिधिमण्डलस्य सदस्याः पीडितजनानां परिवारैः अपि संवादं करिष्यन्ति।
सांसद् हेमा मालिनी तस्या टीमस्य संयोजिका नियुक्ता, अनुरागः ठाकुर्, तेजस्वी सूर्या, ब्रजलालः, शिवसेनासांसद् श्रीकान्तः शिंदे, सांसद् अपराजिता सारंगी, सांसद् रेखा शर्मा, तथा तेलुगुदेशक-पक्षः (टीडीपी) के पुत्रः महेशकुमारः सदस्याः नियुक्ताः।
२७ सेप्टेम्बर् २०२५ तमे, तमिलनाडु-वेत्रिकज्जगम् (टीवीके) प्रमुखस्य तथा अभिनेता विजयस्य सार्वजनिक-कर्मणि जातस्य संमर्दे४० जनानां मृत्युः अभवत्।
---------------
हिन्दुस्थान समाचार