गान्धी–दर्शनतः पञ्चसहस्रयुवकानां संयोजनं लक्ष्यीकृत्य दशदिनात्मकः भविष्यति गान्धीमहोत्सवः
द्वितीय–अक्टूबरतः एकादश–अक्टूबरपर्यन्तं भविष्यन्ति विविधाः कार्यक्रमाः अजमेरम्, 30 सितम्बरमासः (हि.स.)। अजमेरोर्नागरिकाणां प्रयासे गतत्रयवर्षेभ्यः निरन्तरं प्रवर्तमानः गान्धी–महोत्सवः अस्मिन्वर्षे अपि उत्साहेन आचरिष्यते। महात्मनः गान्धेः विचारान् जन
गांधी दर्शन से 5 हजार युवाओं को जोड़ने का लक्ष्य : 10 दिवसीय होगा गांधी महोत्सव


द्वितीय–अक्टूबरतः एकादश–अक्टूबरपर्यन्तं भविष्यन्ति विविधाः कार्यक्रमाः

अजमेरम्, 30 सितम्बरमासः (हि.स.)। अजमेरोर्नागरिकाणां प्रयासे गतत्रयवर्षेभ्यः निरन्तरं प्रवर्तमानः गान्धी–महोत्सवः अस्मिन्वर्षे अपि उत्साहेन आचरिष्यते। महात्मनः गान्धेः विचारान् जन–जने सम्प्रेष्टुं उद्दिश्य आयोज्यमानः अयम् उत्सवः अस्मिन्वर्षे दशदिनात्मकः भविष्यति। गान्धी–महोत्सवे विशेषतः पञ्चसहस्रं युवानां विद्यार्थिनां च संयोज्यते।

गान्धी–महोत्सवस्य आयोजनं प्रति सम्बद्धाः प्रबुद्ध–नागरिकाः सभायाम् एतत् निर्णयं कृतवन्तः यत् अस्मिन्वर्षे द्वितीय–अक्टूबरतः एकादश–अक्टूबरपर्यन्तं विविधाः कार्यक्रमाणां शृङ्खला आयोजिता भविष्यति। महोत्सवस्य प्रथमदिने द्वितीय–अक्तुबरमासे अजयमेर–केन्द्रीय–कारागारे व्याख्यानस्य आयोजनं भविष्यति। अस्मिन् कार्यक्रमे हास्यकविः साहित्यकारश्च रासबिहारी–गौडः डॉ सुरेश–अग्रवालश्च व्याख्यानं करिष्यतः।

तृतीय–अक्टूबरतः एकादश–अक्टूबरपर्यन्तं अजमेर–जनपदस्य विविधेषु विद्यालयेषु, महाविद्यालयेषु, विश्वविद्यालयेषु च युवा–परिसंवादाः आयोजिता भविष्यन्ति। तदनन्तरं विभिन्न–सामाजिक–संस्थासु अपि परिसंवादाः आयोजिता भविष्यन्ति। अस्मिन्वर्षे प्रायः पञ्चसहस्रं विद्यार्थिनः गान्धी–दर्शनं प्रति परिचितान् कर्तुं लक्ष्यं स्थापितम्।

गान्धी–महोत्सव–समितेः डॉ अनन्त–भटनागरः उक्तवान् यत् अस्मिन्वर्षे नूतनक्रियायाः रूपेण गान्धी–कार्यशालानाम् आयोजनं भविष्यति। एताः कार्यशालाः गान्धी–दर्शने केन्द्रीकृताः भविष्यन्ति। महोत्सवस्य अन्तर्गतं ११ अक्टूबरमासे सोफिया–महाविद्यालय–नाम्नि गान्धी–क्विज्–नामिका प्रतियोगिता आयोजिता भविष्यति। गान्धी–दर्शनं संवैधानिक–मूल्यांश्च केन्द्रीकृत्य अस्यां प्रतियोगायां विभिन्न–विद्यालयानां दलाः सहभागी भविष्यन्ति। तस्मिन्नेव दिने सोफिया–महाविद्यालय–नाम्नि महाविद्यालय–कन्यानां कृते कार्यशालापि आयोजिता भविष्यति।

गान्धी–महोत्सवस्य समापन–समारोहो ११ अक्टूबरमासे सायं चतुर्काले अजमेर–प्रेस्–क्लब्–नाम्नि भविष्यति। अस्मिन् कार्यक्रमे सुप्रसिद्धः पत्रकारः गान्धीवादी–कार्यकर्त्ता च भोपाल–निवासी राजेश–बादलः व्याख्यानं करिष्यति। गान्धी–महोत्सवस्य सिद्धतां प्रति आयोजितायां सभायाम् रासबिहारी–गौडः, डॉ सुरेश–अग्रवालः, सिस्टर्–कैरोल–गीता, फरहाद–सागरः, मैरी इत्यादयः सहभागी आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता