Enter your Email Address to subscribe to our newsletters
अभिनेता अक्षयखन्ना स्वस्य नवीन-अभिनयसफरे दर्शकान् अनेकवारं विस्मयितवान्। 'छावा' इत्यस्मिन् औरंगजेबस्य पात्रे महातहलका सृजितवान्। अधुना सः पौराणिककथाभिरितायाः नूतनचलचित्रे 'महाकाली' असुरगुरु शुक्राचार्येण रूपेण दृष्टिं प्राप्स्यति।
चलचित्रे सम्बन्धिन्या तस्य प्रथमदृश्यं सामाजिकमाध्यमेषु प्रकाशितं सन्निविष्टं, तत्क्षणात् वायरल् जातम्। फेन्सः तस्य रूपं, शैलीं च दृष्ट्वा उत्साहेन परिपूर्णाः। अक्षयस्य शुक्राचार्यावतारः अत्यन्तं प्रबलं दृश्यते। श्वेतवर्णस्य दीर्घकेशाः, घनीदाढी, तथा गंभीरं मुखं तस्य पात्रस्य तीव्रता शक्तिं च सम्पूर्णरूपेण प्रकाशयन्ति। अस्मिन नवदृश्ये पौराणिकस्नेहिनः फेन्सश्च चर्चां कुर्वन्ति यत् एषः पात्रं दृष्ट्वा जनाः अमिताभबच्चनस्य 'अश्वत्थामा' पात्रं अपि विस्मर्तुं शक्नुवन्ति।
चलचित्रस्य निर्देशकः प्रशांतवर्मा, येन ब्लॉकबस्टर 'हनुमान' निर्मितं, अस्मिनपि पौराणिककथाः सिनेमा-मंचे जीवंतान् कर्तुं स्वसिनेमैटिकदृष्टिं प्रयुञ्जन्ति। 'महाकाली' तस्य 'प्रशांतवर्मा सिनेमैटिक यूनिवर्स' अंशः अस्ति। प्रशांतवर्मा उक्तवान् –“देवानां छायायाम् विद्रोहेषु प्रखरतमज्वाला उदितः। अक्षयखन्ना शाश्वतासुरगुरु शुक्राचार्येण पात्रे प्रस्तुतः।”
अद्यतनकालपर्यन्तं अन्यकलाकाराणां विवरणं प्रकाशितम् नास्ति। फेन्सः चलचित्रप्रेमिणश्च उत्सुकाः यत् अक्षयस्य पात्रेण सह कोऽकेनकेन सितारेः महान् पर्दे दृष्टिं प्राप्स्यन्ति।
आशा अस्ति यत् 'महाकाली' न केवलं अक्षयखन्नायाः करियराय, अपितु पौराणिककथाभिरितायाः भारतीयसिनेमायाः अपि महत्वपूर्णः मीलपत्थर इति भविष्यति। चलचित्रस्य रोमांचकदृश्याः, आकर्षकदृश्यरूपं, गहनकथानकः च दर्शकान् प्राचीनपौराणिकचरित्रैः सह नवीनपरिप्रेक्ष्ये परिचितं करिष्यति।
---------------
हिन्दुस्थान समाचार