विश्व हृदय दिवसे एमएमएबीएमचिकित्सालयात् डायलगाम स्थितं मुख्य परिसरं यावत् अष्ट किलोमीटर इत्यस्य वॉकथॉन इत्यस्य आयोजनम्
अनंतनागः, 30 सितंबरमासः (हि.स.)।राजकीयचिकित्सामहाविद्यालयस्य अनन्तनागे विश्वहृदयदिने अवसरं गृहीत्वा अद्य एम्.एम्.ए.बी.एम्. चिकित्सालयात् डायल्गाम्-स्थितं मुख्यपरिसरं प्रति अष्टकिलोमीटर-दीर्घं वॉकथॉन नाम आयोजनं कृतम्।तस्मिन् वॉकथॉने नागरिका:, वैद्याः,
विश्व हृदय दिवसे एमएमएबीएमचिकित्सालयात् डायलगाम स्थितं मुख्य परिसरं यावत् अष्ट किलोमीटर इत्यस्य वॉकथॉन इत्यस्य आयोजनम्


अनंतनागः, 30 सितंबरमासः (हि.स.)।राजकीयचिकित्सामहाविद्यालयस्य अनन्तनागे विश्वहृदयदिने अवसरं गृहीत्वा अद्य एम्.एम्.ए.बी.एम्. चिकित्सालयात् डायल्गाम्-स्थितं मुख्यपरिसरं प्रति अष्टकिलोमीटर-दीर्घं वॉकथॉन नाम आयोजनं कृतम्।तस्मिन् वॉकथॉने नागरिका:, वैद्याः, विविधविद्यालयानां छात्राः च बहुसंख्यया सम्मिलिताः। प्रातः सप्तवादने सरकारी-एम्.एम्.ए.बी.एम्. चिकित्सालयात् (जङ्गलातमण्डी) आरभ्य डायल्गाम्-स्थिते मुख्यपरिसरे समाप्तिः अभवत्।

अस्मिन् अवसरे जीएमसी-अनन्तनागस्य प्राचार्या प्रोफेसर-डा. रुख्साना नजीब् इत्यसौ दिवसस्य महत्त्वं प्रकाशयामास, जनान् च जीवनशैलीपरिवर्तनाय प्रेरितवती।तत: प्रभारी-प्रधान-डा. सैयद् मकबूल्, डा. शमीम इक्बाल्, डा. शौकत् शहा, डा. शहूद् काकरू इत्यादयः वरिष्ठ-हृदयरोगविशेषज्ञाः अपि स्वस्व-भाषणानि अददुः।कार्यक्रमे हृदयरोगविशेषज्ञाः अकाल-हृदयनिधनस्य जोखिम् न्यूनं कर्तुं सक्रियजीवनशैलीम्, निवारकहृदयपरिचर्याम्, लक्षणानां च शीघ्रपरिज्ञानम् इति विषयेषु विशेषं बलं दत्तवन्तः।

ते विशेषतया धूम्रपानत्यागम्, भारनियन्त्रणम्, मनो-सामाजिकतनाव-ह्रासम्, स्वास्थ्यकराहारम्, नियम्य व्यायामं च प्रोत्साहितवन्तः।

विश्वहृदयदिवसः विशेषतया प्रतिवर्षं सप्टेम्बरमासस्य एकोनत्रिंशे दिने आचरतः, विश्वहृदयमहासंघेन आयोजितः, हृदयरोगेषु जागरूकतां वर्धयितुं, हृदय-स्वास्थ्यकरजीवनशैलीं च प्रोत्साहितुं वैश्विक-पहलरूपेण विख्यातः।

अयं दिवसः जगतः सर्वत्र हृदयरोगस्य शीघ्रपरिज्ञानस्य, नियम्यपरीक्षणस्य, हृदयपरिचर्यायाश्च समान-अवसरस्य महत्त्वं प्रकाशयति।

हिन्दुस्थान समाचार