Enter your Email Address to subscribe to our newsletters
जयपुरम्, 30 सितंबरमासः (हि.स.)।राजस्थानलोकसेवाआयोगेन सहायकाचार्यः (कॉलेजशिक्षाविभागः) परीक्षा–2025 इत्यस्य अन्तर्गतं निश्चितकार्यक्रमानुसारं परीक्षाः आयोज्यन्ते।
भर्त्यन्तर्गतं 30 विषयेषु कुलं 574 पदानि विज्ञापितानि। एतेषां कृते अद्यावधि 20 सहस्रात् अधिकैः अभ्यर्थिभिः ऑनलाइन–आवेदनं कृतम्। नूतनविज्ञापनस्य अन्तर्गतं ऑनलाइन–आवेदनप्रक्रिया 20 सितम्बर 2025 तः आरब्धा, यस्याः अन्तिमतिथिः 19 अक्टूबर 2025 (रात्रौ द्वादशवादनपर्यन्तम्)। ऑफलाइन–आवेदनं न स्वीक्रियते।
शैक्षणिकयोग्यता, वर्गवारविभाजनम्, आवेदनप्रक्रिया, अन्यसूचनाः च आयोगस्य जालपृष्ठे उपलब्धाः। एषा भर्ती 13 दिसम्बर 2024 तमे दिने प्रकाशितं विज्ञापनं, सेवा–नियमेषु कृतेषु महद्भ्यः परिवर्तनाभ्यः कारणात्, निरस्तं कृत्वा नूतनरूपेण प्रकाशिताऽस्ति।
अत एव पूर्वविज्ञापनस्य अन्तर्गतं प्राप्ताः 1,70,664 आवेदनपत्राणि अपि सारहीनत्वात् निरस्तानि। तस्मात् सर्वे इच्छुकाः अभ्यर्थिनः, ये विज्ञापनानुसारं वाञ्छितामर्हतां वहन्ति, नूतनविज्ञापनानुसारं पुनः ऑनलाइन–आवेदनं करिष्यन्ति, यद्यपि ते पूर्वविज्ञापनस्य अन्तर्गतं आवेदनं कृतवन्तः आसन्।
आयोगसचिवस्य वचनेन, 13 दिसम्बर 2024 तमे दिने प्रकाशितं विज्ञापनं केवलं सेवा–नियमेषु न्यूनतमाङ्क–प्रावधानस्य संयोजनात् 18 सितम्बर 2025 तमे दिने प्रत्याहृतम्। तदेव दिने संशोधनपूर्वकं समानपदानि कृते नूतनं विज्ञापनं अपि प्रकाशितम्। विज्ञापने पदानां वृद्धिः ह्रासः वा न कृतः।
अत एव नूतनविज्ञापनस्य अन्तर्गतं अपि एतेषां पदानां परीक्षाः पूर्वनिश्चितकार्यक्रमानुसारं 1–24 दिसम्बर 2025 तमे दिने एव आयोज्यन्ते। उल्लेखनीयं यत् आयोगेन 31 दिसम्बर 2024 तमे दिने प्रकाशिते परीक्षा–पञ्चाङ्गे एव एतेषां पदानां प्रस्तावितपरीक्षातिथयः निर्दिष्टाः आसन्।
विषयानुसारपदानि —
भूगोलविषये 60 पदानि, हिन्दीविषये 58 पदानि, रसायनविज्ञाने 55 पदानि, राजनीति–विज्ञाने 52 पदानि, वनस्पतिविज्ञाने 42 पदानि, प्राणिविज्ञाने 38 पदानि, इतिहासविषये 31 पदानि, संस्कृतविषये 26 पदानि, गणिते 24 पदानि, समाजशास्त्रे 24 पदानि, अर्थशास्त्रे 23 पदानि, अङ्ग्रेजीविषये 21 पदानि, ABST मध्ये 17 पदानि, गृहमविज्ञाने 12 पदानि, भौतिकीविषये 11 पदानि, विधिविषये च व्यापार–प्रशासनविषये च 10–10 पदानि, उर्दू–EA FM मध्ये 8–8 पदानि, चित्रकला–चित्रणविषये 8 पदानि, दर्शनशास्त्रे च मनोविज्ञाने च 7–7 पदानि, सङ्गीत (कण्ठ) मध्ये 6 पदानि, लोक–प्रशासनविषये 6 पदानि, सङ्गीत (वाद्य) मध्ये 4 पदानि, वस्त्र–रञ्जन–चित्रणविषये 2 पदानि, फारसी–सांख्यिकी–वस्त्र–उत्पादन–निर्यात–व्यवस्थापन–नृत्य इत्येषु प्रत्येकविषये 1–1 पदं विज्ञापितम्।
नूतननियमाः —
भर्त्यन्तर्गतं कृतपरिवर्तनानुसारं अधुना सामान्यवर्गीयाः अभ्यर्थिनः लिखितपरीक्षायाः प्रत्येकपत्रे न्यूनतमं 36% अङ्कान् अनिवार्यतया प्राप्नुयुः, कुलतः अपि न्यूनतमं 40% अङ्कान् आवश्यकम्। आरक्षितवर्गेषु नियमानुसारं शिथिलता प्रदत्ता।
---------------
हिन्दुस्थान समाचार