यमुनातटे विराजमानं माता कर्णदेवीमन्दिरम् : आस्था–इतिहासयोः अद्भुतकथायाः च संगमः
दानवीरराजकर्णसम्बद्धा कथा : यत्र अद्यापि गुज्रति श्रद्धागाथा मन्दिरस्य मूर्तयः कालान्तरं विध्वस्ताः खण्डिताः च जाता, तथापि भक्तानां आस्था अद्यापि दृढा इतिहासविदाः मन्यन्ते यत् एषः मन्दिरः द्विसहस्रवर्षप्राचीनः। अत्र न केवलं धार्मिकमहत्त्वं, अपि तु
फोटो


फ़ोटो


दानवीरराजकर्णसम्बद्धा कथा : यत्र अद्यापि गुज्रति श्रद्धागाथा

मन्दिरस्य मूर्तयः कालान्तरं विध्वस्ताः खण्डिताः च जाता, तथापि भक्तानां आस्था अद्यापि दृढा

इतिहासविदाः मन्यन्ते यत् एषः मन्दिरः द्विसहस्रवर्षप्राचीनः। अत्र न केवलं धार्मिकमहत्त्वं, अपि तु सांस्कृतिकपरम्परायाः च जीवितसाक्ष्यं वर्तते

औरैया, 30 सितंबरमासः (हि. स.)। उत्तरप्रदेशे औरेय्या–इटावा–जालौनजनपदेषु दुर्गमेषु बीहडक्षेत्रेषु यमुनातटे स्थितं माता कर्णदेवीमन्दिरम्। एतत् श्रद्धाया आस्थायाश्च अद्भुतकेंद्रं प्राचीनकालेभ्यः पूजितं प्रसिद्धं च वर्तते। विशेषतः शारदीय-नवरात्रोत्सवस्य अवसरः आगच्छति चेत् अत्र सहस्रशः भक्ताः जनाः तीर्थदर्शनार्थं, आशीर्वादलाभार्थं च आगच्छन्ति। मान्यता अस्ति—यः कश्चन भक्तः निष्कपटमनसा अत्र आगत्य मातरं प्रणमति, तस्य सर्वाः मनोकामनाः पूर्यन्ते। अतः न केवलं उत्तरभारतात्, अपि तु मध्यभारतप्रदेशेभ्यः अपि अत्र सहस्रशः श्रद्धालवः पर्यटकाः च प्रतिवर्षं समायान्ति।

मन्दिरस्य प्राचीनत्वम्

जिल्लायाः भीखेपुरकस्बात् चतुर्दशकोशदूरे बीहडप्रदेशे स्थितं एतत् मन्दिरं द्विसहस्रवर्षप्राचीनं इति जनश्रुतिषु प्रसिद्धम्। कथ्यते यत् वैराग्य-स्टेटस्य राजा कर्णः भगवत्याः अर्चनार्थं एषं प्राचीनमन्दिरं स्थापयामास। कर्णः तदा दानवीर इत्युपाधिं प्राप। जनश्रुतेः अनुसारं माता कर्णदेव्याः प्रसादेन प्रतिदिनं तस्मै सवामनं सुवर्णम् लभ्यते स्म, यत् सः दीनजनानां, प्रजाजनानां च दाने वितरति स्म।

कर्णस्य तपस्या

किंवदन्त्यां वर्ण्यते—मातरं तोषयितुं कर्णः ऊष्णतैले स्थित्वा तपस्या-पूजाः अकरोत्। स्वदेहं सम्पूर्णं देवीसमर्पितवान्। तस्य अनन्यभक्त्या प्रसन्ना माता तस्मै प्रतिदिनं सुवर्णदानस्य आशीर्वादं दत्तवती।

राजा विक्रमादित्यस्य आगमनम्

एषोऽद्भुतदानप्रसङ्गः दूरदूरपर्यन्तं प्रसिद्धः अभवत्। ततः उज्जयिनीनरेशः विक्रमादित्यः रहस्यं ज्ञातुं अत्र आगत्य दासवेषेण कर्णराजेन सह वासं चकार। कदाचित् तेन द्रष्टं यत् कर्णः प्रातःकाले देव्या वरं प्राप्य सुवर्णं प्राप्नोति।

ततः विक्रमादित्यः कपटेन कर्णरूपं धारयित्वा पूजां कर्तुं यत्नं चकार। परन्तु देवी तं त्वरितं परिचिनुत्वा वरं याचितुं उक्तवती। विक्रमादित्यः तां उज्जयिन्याः गमनार्थं याचितवान्, किन्तु देवी अस्वीकारवती। क्रुद्धः विक्रमादित्यः तलवारया मूर्तिं आहतवान्।

मूर्तिभेदः

तत् प्रहारेण मूर्तिः द्विधा जाताः। ऊर्ध्वभागः विक्रमादित्यः उज्जयिन्यां नीतवान्, यत्र अद्यापि सिद्धिदेवी इति नाम्ना पूज्यते। शेषभागः कर्णराजेन यमुनातटेऽस्मिन् मन्दिरे पुनः स्थाप्यते स्म, यत्र अद्यापि भक्ताः माता कर्णदेवी इति नाम्ना पूजयन्ति।

आधुनिकश्रद्धा

एतत् मन्दिरम् खंडितमूर्तिभिः अपि जनश्रद्धायाः केन्द्रं वर्तते। नवरात्रौ विशेषतः अत्र भक्तानां भीड् दृश्यते। अस्मिन् पर्वकाले रामलीलामहोत्सवः, महोत्सवानुष्ठानानि, मेला च आयोज्यन्ते।

एवं इतिहासे, श्रद्धायाम्, किंवदन्तिषु च अधिष्ठितं माता कर्णदेवीधामम् भारतीयसंस्कृतेः एकं दिव्यं प्राचीनं तीर्थं भूत्वा अद्यापि जनानां आस्थाविश्वासयोः केन्द्रभूतं वर्तते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता