प्रो. विजय कुमार मल्होत्रायाः अंतिम संस्कारो भविष्यति बुधवासरे
नवदिल्ली, 30 सितंबरमासः (हि.स.)।भारतीयजनतापक्षस्य (भाजपा) वरिष्ठनेता प्रो विजयकुमारः मल्होत्रा इत्यस्य अन्तिमसंस्कारः बुधवासरे मध्याह्ने लोधीरोद् शवस्मशानगते कर्तव्यः। भाजपा एका वक्तृते उक्तवती – पार्टीनुसारं, मङ्गलवासरे मध्याह्ने १२ वादने तस्य पार्
भाजपा नेता प्रो. विजय कुमार मल्होत्रा का पार्थिव शरीर ।


नवदिल्ली, 30 सितंबरमासः (हि.स.)।भारतीयजनतापक्षस्य (भाजपा) वरिष्ठनेता प्रो विजयकुमारः मल्होत्रा इत्यस्य अन्तिमसंस्कारः बुधवासरे मध्याह्ने लोधीरोद् शवस्मशानगते कर्तव्यः। भाजपा एका वक्तृते उक्तवती –

पार्टीनुसारं, मङ्गलवासरे मध्याह्ने १२ वादने तस्य पार्थिवदेहः दिल्लीप्रदेश-भाजपा कार्यालये, १४ पंतमार्गे, स्थाप्यः, यत्र पक्षकर्मचारी, समर्थकः च गण्यमान्यजनाः श्रद्धांजलिं अर्पयन्ति।

एतत् पूर्वं प्रो. मल्होत्रायाः पार्थिवदेहः प्रातः ८:४५ वादने तस्य आधिकारिक आवासात् २१, गुरुद्वारा-रकाबगंज-रोद् प्रति आनयितः। तत्र प्रधानमन्त्रिणः श्री नरेन्द्र मोदी, दिल्लीमुख्यमन्त्री श्रीमती रेखा गुप्ता च अन्याः वरिष्ठभाजपानेता श्रद्धांजलिं अर्पितवन्तः।

दिल्लीप्रदेश-भाजपायाः प्रथमाध्यक्षः प्रो. मल्होत्रा, मङ्गलवासरे प्रातः दिल्ली अखिलभारतीय-आयुर्विज्ञानसंस्थाने (AIIMS) चिकित्सायाम् निधनं प्राप्तवन्तः। ते ९३ वर्षीयाः आसन्।

प्रो. मल्होत्रा दिल्लीतः पञ्चवारं संसद् सदस्यः च द्विवारं विधायकः च भूत्वा। ते १९८० संवत्सरे दिल्लीप्रदेशस्य प्रथमाध्यक्षरूपेण नियुक्ताः। १९९९ लोकसभा-निर्वाचनम् दक्षिणदिल्ली प्रदेशे कांग्रेस् प्रत्याशिनं डॉ. मनमोहनसिंहं जितवन्तः।

प्रो. मल्होत्रायाः जन्म ३ डिसेम्बर् १९३१ तमे वर्षे लाहौर, पंजाब् (अद्य पाकिस्तान्) अभवत्।

-------------

हिन्दुस्थान समाचार