Enter your Email Address to subscribe to our newsletters
नवदेहली, 30 सितंबरमासः (हि.स.)। भारतीयजनतादलस्य वरिष्ठनेता, दिल्लीभाजपायाः प्रथमाध्यक्षः च प्रोफेसर् विजयकुमारमल्होत्रस्य निधनसमाचारेण सम्पूर्णे दलपरिवारं शोकतरङ्गे निमग्नं जातम्। प्रधानमन्त्रिणा नरेन्द्रमोदिना सह भाजपा-अध्यक्षेन जे.पी. नड्डेन, केन्द्रीय-मन्त्रिभिः अपि तेषां निधनं प्रति गहनः शोकः व्यक्तः कृतः।
भाजपा-अध्यक्षः जे.पी. नड्डा शोकसन्देशे अवदत्— “भारतीयजनसंघात् आरभ्य भारतीयजनतापक्षपर्यन्तं संगठनार्थं सदैव समर्पितः वरिष्ठनेता, दिल्लीभाजपायाः प्रथमाध्यक्षः च प्रो. विजयकुमारमल्होत्राजिः निधनं अतीव दुःखजनकं जातम्। तेषां अवसानं भाजपा-परिवारस्य कृते अपूरणीयं नुकसानम् अस्ति। सादगी, शुचिता, संगठननिष्ठा च तेषां जीवनस्य आधारः आसन्। दिल्लीमध्ये संगठनस्य विस्तारं, असंख्यकार्यकर्तॄणां निर्माणं, राष्ट्र-जनसेवायां तत्परता च मल्होत्राजिना प्रदर्शिता। शोकसन्तप्तपरिवारस्य कृते मम गम्भीराः संवेदनाः। ईश्वरः दिवङ्गतात्मनः श्रीचरणयोः स्थानं दद्यात्, शोकाकुलान् परिजनान् आत्मबलं च प्रदद्यात्।”
गृहमन्त्री अमितशाहः लिखितवान् यत्— *“जनसंघात् आरभ्य जनता-पक्षे, ततः भाजपा-पर्यन्तं संगठनस्य रूपदाने, विस्तारदाने च अहमभूमिका निभावितुं विजयकुमारमल्होत्राजिनः योगदानं अमूल्यम्। दिल्लीभाजपायां अध्यक्षपदे, दिल्लीविधानसभायां विपक्षनेतृत्वे, जनप्रतिनिधिपदे च— सर्वेषु भूमिषु ते देशस्य, दिल्लीवासिनां च सेवा अक्लान्तं कृतवन्तः। मया सह तेषां प्रत्येकसङ्गमे संगठनसम्बन्धिनि बहूनि सूक्ष्मज्ञानानि प्राप्तानि। शोकसमये सम्पूर्णं भाजपापरिवारं तेषां परिजनेषु सहायतां स्थापयति। ईश्वरः आत्मनं श्रीचरणयोः स्थानं दद्यात्। ॐ शान्तिः शान्तिः शान्तिः।”
रक्षामन्त्री राजनाथसिंह लिखितवान्— “जनसंघ-भाजपायाः इतिहासे प्रो. विजयकुमारमल्होत्रस्य विशेषं स्थानम् अस्ति। दिल्लीमध्ये दलं सुदृढं कर्तुं ते निरन्तरं प्रयत्नवन्तः। भारतीयसंविधानस्य ज्ञानसमृद्धत्वेन ते व्यापकं सम्मानं प्राप्तवन्तः, सांसदपदे अपि ते बहुकालं निष्ठया कार्यं कृतवन्तः।”
दिल्लीमुख्यमन्त्री रेखागुप्ता अपि लेखितवती— “भाजपायाः वरिष्ठनेता, सर्वेषां कार्यकर्तॄणां अभिभावकः, दिल्लीभाजपायाः प्रथमाध्यक्षः प्रो. विजयकुमारमल्होत्रस्य निधनं अतीव पीडादायकम्, अपूरणीयं च क्षतिः।
उल्लेखनीयम् यत् विजयकुमारमल्होत्रः राजनीतौ दीर्घकालपर्यन्तं सक्रियः आसन्। ते 1967 तमे वर्षे दिल्लीमहानगरपरिषदस्य मुख्यकार्यकारीपार्षदः (मुख्यमन्त्रिसमानः), ततः 1977 तमे वर्षे जनता-पक्षे दिल्लीअध्यक्षः, 1980–84 तमे वर्षे भाजपायाः दिल्ली-अध्यक्षः च आसन्। किदारनाथसाहिनि-मदनलालखुराणयोः सह दिल्लीमध्ये दलं सुदृढं कर्तुं बहुवर्षपर्यन्तं योगदानं दत्तवन्तः।
राजनीतिकजीवने तेषां महत्त्वपूर्णं विजयम् 1999 तमे सामान्यचुनावेषु जातम्, यदा ते पूर्वप्रधानमन्त्री मनमोहनसिंहम् अत्यधिकेन अन्तरम् आघात्य विजितवन्तः। गतपञ्चचत्वारिंशत्संवत्सरपर्यन्तं ते दिल्लीमध्ये पञ्चवारं सांसदः, द्विवारं विधायकः च अभवन्। 2004 तमे चुनावे ते दिल्लीमध्ये एकमात्रः भाजपाप्रत्याशी विजयी जातः।
मल्होत्राजिः न केवलं राजनीतिज्ञः, अपि तु शिक्षाविदपि आसीत्। हिन्दी-साहित्यमध्ये डॉक्टरेटोपाधिं प्राप्तवान्। राजनीतिसामाजिककार्यार्थं तु, ते दिल्लीमध्ये शतरञ्ज-धनुर्विद्याक्लबयोः प्रशासनसह अपि सम्बद्धाः आसन्।
वस्तुतः, मल्होत्रस्य जीवनं शुचिता, समर्पणम्, संगठननिष्ठा च अस्य द्योतकं जातम्। तेषां निधनं केवलं भाजपा-परिवारस्य न, अपि तु सम्पूर्णराष्ट्रस्य अपूरणीयं क्षतिः वर्तते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता