सीडीएस चौहानः परमाणुशस्त्राणां जैविकसंकटेषु सज्जानाम् आह्वानं कृतम्
-कोविड्-महामारीपरान्तं वृद्धमानानां जैविकसंकटान् प्रति भविष्यात् अस्माकं सज्जः भवितव्यः। नई दिल्ली, 30 सितंबर (हि.स.)।चीफ्-ऑफ्-डिफेन्स्-स्टाफ् (सीडीएस्) जनरल् अनिलः चौहान् मङ्गलवासरे आह्वानं कृतवन्तः यत् भविष्ये परमाणुशस्त्रैः सह जैविकखतरैः प्रतिरोध
मानेकशॉ सेंटर में मिलिट्री नर्सिंग सर्विस (एमएनएस) के 100वें स्थापना दिवस पर वैज्ञानिक सत्र को संबोधित करते हुए सीडीएस


-कोविड्-महामारीपरान्तं वृद्धमानानां जैविकसंकटान् प्रति भविष्यात् अस्माकं सज्जः भवितव्यः।

नई दिल्ली, 30 सितंबर (हि.स.)।चीफ्-ऑफ्-डिफेन्स्-स्टाफ् (सीडीएस्) जनरल् अनिलः चौहान् मङ्गलवासरे आह्वानं कृतवन्तः यत् भविष्ये परमाणुशस्त्रैः सह जैविकखतरैः प्रतिरोधाय सततं सिद्धः भवेत्। ते उक्तवन्तः – अद्य डेटा-केंद्रितयुद्धस्य युगे सूचना-संपर्कः शत्रवे वा वयं प्रति लाभं दातुं शक्नोति, वा शत्रवे किञ्चित् लाभं दातुं शक्नोति। यद्यपि डेटा-सुरक्षा तथा डेटा-संरक्षणम् प्रत्यक्षतया मिलिटरी-नर्सिंग्-सेवास्य (एमएनएस्) कर्तव्यं नास्ति, तथापि एतानि सर्वाणि परिस्थितीः ज्ञातव्याः।दिल्ली-केन्टस्थित मानेक्शॉ केन्द्रे मिलिटरी-नर्सिंग्-सेवास्य (एमएनएस्) शताब्दीसंस्थापना-दिनस्य वैज्ञानिक-सत्रे भाषणं कृत्वा जनरल् चौहान् उक्तवन्तः – “ऑपरेशन् सिंदूरानन्तरं प्रधानमन्त्रिणा उक्तम् – भारतः परमाणु-ब्लैकमेल् प्रति न भीतव्यम्। यद्यपि अस्माकं पक्षतः परमाणुशस्त्रस्य प्रयोगस्य संभाव्यता न्यूनम्, तथापि अस्याः सुरक्षा-संरक्षणे सम्मिलनम् बुद्धिमत्तायाः लक्षणं भविष्यति। रेडियोलॉजिकल् प्रदूषणाय पृथक् प्रोटोकॉल् आवश्यकः, यः अस्माकं प्रशिक्षणस्य अंशः भवेत्। परमाणुखतरैः प्रतिरोधाय पूर्वतयारी उपयोगविरोधिनां निवारक-कदम् प्रदत्तुम् साहाय्यं करोति। एषः महत्वपूर्णः इति मम अभिप्रायः।”जनरल् चौहान् सैन्यनर्सिंग्-सेवास्याः सम्बोधित्य उक्तवन्तः – “भारतीय् डीएनए अद्वितीयम् अस्ति। अस्माकं प्रतिरक्षा-प्रणाली विभिन्नपरिस्थितिषु वा संक्रमणेषु भिन्नप्रतिक्रियाः करोति। व्यक्तिगत-चिकित्सादत्तस्य सुरक्षा व्यापकस्तरे अपि महत्वपूर्णा, यस्मिन् केस-इतिहासः, रिपोर्ट्, स्वास्थ्यरिकॉर्ड् च अन्तर्भवन्ति। परिचालन-दत्तम्, स्वास्थ्य-रूपरेखा सम्बन्धित तैनाती-निकासी योजना च लीक्-रहितं संरक्षितुं आवश्यकम्। चिकित्सादत्तस्य भूमिका-आधारित पहुँच तथा एन्क्रिप्शन् अद्य डेटा-केंद्रितयुद्धे अतीव प्रासंगिकम्। सूचना-संपर्कः शत्रवे वा वयं प्रति लाभं दातुं शक्नोति, वा शत्रवे किञ्चित् लाभं दातुं शक्नोति। यद्यपि डेटा-सुरक्षा तथा डेटा-संरक्षणम् प्रत्यक्षतया एमएनएस् कर्तव्यं नास्ति, तथापि एतानि सर्वाणि चुनौतीः ज्ञातव्याः।”ते उक्तवन्तः – “कोविड्-महामारी-परन्तु युगे जैविकखतराणां वृद्धिं सम्भाव्यम्, अतः तेषां विरुद्धं रक्षा-सिद्धता आवश्यकम्। कोविड्-महामारीकाले जगत् गहनयात्रा क्लेशादीनां परिस्थितेः अनुभवम् अकरोत्। भविष्ये मानवनिर्मित, आकस्मिक वा प्राकृतिक जैविकखतराणां वृद्धिः सम्भाव्यते। तेषु खतरासु रक्षणाय तथा संक्रमितव्यक्तीनां चिकित्साय पृथक् उपचारप्रोटोकॉल् आवश्यकः। भविष्ये अस्यैः सज्जः भवितव्यः।”जनरल् चौहान् सैन्य-नर्सिंग्-सेवास्याः प्रयासान् अपि प्रशंसितवन्तः – ये कठिनपरिस्थितिषु चिकित्सायाम् योगदानं दत्तवन्तः। त्रीणां सैन्यदलानां मध्ये ऐक्यस्य लक्ष्यानि साधनीयानि। नर्सानां प्रशिक्षणाय भविष्ये आगामि चुनौतीः परिग्रहीतव्या।ते उक्तवन्तः – “सैन्य-नर्सिंग्-सेवास्याः राष्ट्रस्य प्रति निःस्वार्थसेवास्य शताब्दीयं गौरवपूर्णं वर्षं पूर्णं कृतवन्तः। नर्सानां समर्पणम् संघर्षेषु अग्रिमपङ्क्तौ, अस्थायी-रोगालयेषु, समुद्रे जहाजेषु, मानवीय-मिशनेषु पीडितानां सांत्वनाय निराशानां आशाय च योगदानं दत्तम्। मम दृढविश्वासः – नर्साः स्वास्थ्यसेवायाः हृदयस्पंदनम्, यः केवलं देखभालात् अधिकं आशा, सांत्वना, करुणा च प्रदत्तुम् सक्षमः, यदा तेषां अतीव आवश्यकता भवति। वैज्ञानिक-सत्रं केवलं विशेषज्ञतायाः न, अपि तु देखभालकर्तृणां भावनात्मक-मनोवैज्ञानिक कल्याणम् अपि केन्द्रितम् – एषा दृष्टिः हर्षजनका।”भारतीयसशस्त्रबलानां मध्ये ऐक्यं आह्वानं कुर्वन् जनरल् चौहान् उक्तवन्तः – “नर्सिंग्-स्टाफ् सैन्य-प्रतिष्ठानात् नौसेना वा वायुसेवायाम् निर्बाधरूपेण स्थानान्तरीतः भवितुं शक्नोति।

------------------------------

हिन्दुस्थान समाचार