Enter your Email Address to subscribe to our newsletters
-कोविड्-महामारीपरान्तं वृद्धमानानां जैविकसंकटान् प्रति भविष्यात् अस्माकं सज्जः भवितव्यः।
नई दिल्ली, 30 सितंबर (हि.स.)।चीफ्-ऑफ्-डिफेन्स्-स्टाफ् (सीडीएस्) जनरल् अनिलः चौहान् मङ्गलवासरे आह्वानं कृतवन्तः यत् भविष्ये परमाणुशस्त्रैः सह जैविकखतरैः प्रतिरोधाय सततं सिद्धः भवेत्। ते उक्तवन्तः – अद्य डेटा-केंद्रितयुद्धस्य युगे सूचना-संपर्कः शत्रवे वा वयं प्रति लाभं दातुं शक्नोति, वा शत्रवे किञ्चित् लाभं दातुं शक्नोति। यद्यपि डेटा-सुरक्षा तथा डेटा-संरक्षणम् प्रत्यक्षतया मिलिटरी-नर्सिंग्-सेवास्य (एमएनएस्) कर्तव्यं नास्ति, तथापि एतानि सर्वाणि परिस्थितीः ज्ञातव्याः।दिल्ली-केन्टस्थित मानेक्शॉ केन्द्रे मिलिटरी-नर्सिंग्-सेवास्य (एमएनएस्) शताब्दीसंस्थापना-दिनस्य वैज्ञानिक-सत्रे भाषणं कृत्वा जनरल् चौहान् उक्तवन्तः – “ऑपरेशन् सिंदूरानन्तरं प्रधानमन्त्रिणा उक्तम् – भारतः परमाणु-ब्लैकमेल् प्रति न भीतव्यम्। यद्यपि अस्माकं पक्षतः परमाणुशस्त्रस्य प्रयोगस्य संभाव्यता न्यूनम्, तथापि अस्याः सुरक्षा-संरक्षणे सम्मिलनम् बुद्धिमत्तायाः लक्षणं भविष्यति। रेडियोलॉजिकल् प्रदूषणाय पृथक् प्रोटोकॉल् आवश्यकः, यः अस्माकं प्रशिक्षणस्य अंशः भवेत्। परमाणुखतरैः प्रतिरोधाय पूर्वतयारी उपयोगविरोधिनां निवारक-कदम् प्रदत्तुम् साहाय्यं करोति। एषः महत्वपूर्णः इति मम अभिप्रायः।”जनरल् चौहान् सैन्यनर्सिंग्-सेवास्याः सम्बोधित्य उक्तवन्तः – “भारतीय् डीएनए अद्वितीयम् अस्ति। अस्माकं प्रतिरक्षा-प्रणाली विभिन्नपरिस्थितिषु वा संक्रमणेषु भिन्नप्रतिक्रियाः करोति। व्यक्तिगत-चिकित्सादत्तस्य सुरक्षा व्यापकस्तरे अपि महत्वपूर्णा, यस्मिन् केस-इतिहासः, रिपोर्ट्, स्वास्थ्यरिकॉर्ड् च अन्तर्भवन्ति। परिचालन-दत्तम्, स्वास्थ्य-रूपरेखा सम्बन्धित तैनाती-निकासी योजना च लीक्-रहितं संरक्षितुं आवश्यकम्। चिकित्सादत्तस्य भूमिका-आधारित पहुँच तथा एन्क्रिप्शन् अद्य डेटा-केंद्रितयुद्धे अतीव प्रासंगिकम्। सूचना-संपर्कः शत्रवे वा वयं प्रति लाभं दातुं शक्नोति, वा शत्रवे किञ्चित् लाभं दातुं शक्नोति। यद्यपि डेटा-सुरक्षा तथा डेटा-संरक्षणम् प्रत्यक्षतया एमएनएस् कर्तव्यं नास्ति, तथापि एतानि सर्वाणि चुनौतीः ज्ञातव्याः।”ते उक्तवन्तः – “कोविड्-महामारी-परन्तु युगे जैविकखतराणां वृद्धिं सम्भाव्यम्, अतः तेषां विरुद्धं रक्षा-सिद्धता आवश्यकम्। कोविड्-महामारीकाले जगत् गहनयात्रा क्लेशादीनां परिस्थितेः अनुभवम् अकरोत्। भविष्ये मानवनिर्मित, आकस्मिक वा प्राकृतिक जैविकखतराणां वृद्धिः सम्भाव्यते। तेषु खतरासु रक्षणाय तथा संक्रमितव्यक्तीनां चिकित्साय पृथक् उपचारप्रोटोकॉल् आवश्यकः। भविष्ये अस्यैः सज्जः भवितव्यः।”जनरल् चौहान् सैन्य-नर्सिंग्-सेवास्याः प्रयासान् अपि प्रशंसितवन्तः – ये कठिनपरिस्थितिषु चिकित्सायाम् योगदानं दत्तवन्तः। त्रीणां सैन्यदलानां मध्ये ऐक्यस्य लक्ष्यानि साधनीयानि। नर्सानां प्रशिक्षणाय भविष्ये आगामि चुनौतीः परिग्रहीतव्या।ते उक्तवन्तः – “सैन्य-नर्सिंग्-सेवास्याः राष्ट्रस्य प्रति निःस्वार्थसेवास्य शताब्दीयं गौरवपूर्णं वर्षं पूर्णं कृतवन्तः। नर्सानां समर्पणम् संघर्षेषु अग्रिमपङ्क्तौ, अस्थायी-रोगालयेषु, समुद्रे जहाजेषु, मानवीय-मिशनेषु पीडितानां सांत्वनाय निराशानां आशाय च योगदानं दत्तम्। मम दृढविश्वासः – नर्साः स्वास्थ्यसेवायाः हृदयस्पंदनम्, यः केवलं देखभालात् अधिकं आशा, सांत्वना, करुणा च प्रदत्तुम् सक्षमः, यदा तेषां अतीव आवश्यकता भवति। वैज्ञानिक-सत्रं केवलं विशेषज्ञतायाः न, अपि तु देखभालकर्तृणां भावनात्मक-मनोवैज्ञानिक कल्याणम् अपि केन्द्रितम् – एषा दृष्टिः हर्षजनका।”भारतीयसशस्त्रबलानां मध्ये ऐक्यं आह्वानं कुर्वन् जनरल् चौहान् उक्तवन्तः – “नर्सिंग्-स्टाफ् सैन्य-प्रतिष्ठानात् नौसेना वा वायुसेवायाम् निर्बाधरूपेण स्थानान्तरीतः भवितुं शक्नोति।
------------------------------
हिन्दुस्थान समाचार