Enter your Email Address to subscribe to our newsletters
श्रीनगरम्, 30 सितंबरमासः (हि.स.)। जम्मूकश्मीरप्रदेशस्य मुख्यमन्त्री उमर अब्दुल्ला इत्यनेन गांदरबलजिले अधिकं ३६.५० कोटिरूप्यकाणां मूल्ययुक्ताः एकदशाधिकाः विकासयोजनाः उद्घाटिताः शिलान्यासश्च कृतः।
अब्दुल्लेन व्यापकं दौरणं कृतं, तत्र च क्रीडाविद्युत्सड़कबुनियादिसंरचनायाः सुदृढीकरणाय स्वसरकारस्य प्रतिबद्धता पुनः प्रतिपादिता।
बीहामायां षट् प्रमुखाः क्रीडाधारसंरचनायाः योजनाः उद्घाटिताः। तत्र बीहामा स्टेडियम, मद्रएमेहरबान स्टेडियम तथा गुंडरहमान, मनिगम्, वाकुर, बटविना इत्येषु स्थलेषु क्रीडाक्षेत्राणाम् उन्नयनं समाविष्टम्।
मुख्यमन्त्रिणा नूतनानि क्रीडाउपकरणानि उद्घाटितानि, युवाभिः बीहामायां जूडोथाङ्ग–ता–योगाभ्यासाः अपि दृष्टाः।
सलूरायां ३३/११ किलोवोल्ट्, १×६ मेगावोल्ट्–एम्पीयर ग्रहणकेंद्रम् उद्घाटितं समर्पितं च।
गडूरायां गवर्नमेण्ट् कॉलेज् ऑफ् फिजिकल् एजुकेशन इत्यत्र प्रीफैब इनडोर बैडमिंटन सभागृहं उद्घाटितम्, सः स्वयं मित्रमैत्री बैडमिंटनस्पर्धायामपि भागं गृहीतवान्।
तस्मिन्नेव शिक्षणसंस्थाने ४०० मीटरदीर्घः कृत्रिमः क्रीडात्रैक्, कृत्रिमः फुटबॉल्–तृणधरः उद्घाटितौ। कन्यानां कृते १०० मीटरधावनेन हरितध्वजेन प्रारब्धम्, स्वयमेव अपि सः १०० मीटरधावनेन जनसमूहस्य तालिपुष्पैः भागं कृतवान्।
अब्दुल्लेन चतुर्षु प्रमुखेषु सड़कसंयोजनयोजनासु शिलान्यासः कृतः—शाजिङ्गालिङ्कमार्गस्य, खातीजिनागमार्गस्य उन्नयनम्, दारमुहल्ला–वतलबाग–डेंजरपोरा मार्गस्य निर्माणं च उन्नयनं च, पतिवास्कुरा–खारबागमार्गस्य निर्माणम्, तथा तहसीलबागलारबाइपास–यानिहामा–डेंजरपोरा मार्गस्य निर्माणम्।
--------------
हिन्दुस्थान समाचार / अंशु गुप्ता