नवरात्रोत्सवः उत्साह–उमङ्ग–सद्भावनावर्धनस्य पर्वः अस्ति – मुख्यमन्त्री सायः
मुख्यमन्त्री सायः रायपुरनगरस्य विविधानि गर्बामहोत्सवेषु सम्मिलितवान्, मातरं दृष्ट्वा आशीर्वादं प्राप्तवान्। रायपुरम्, 30 सितम्बरमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः नवरात्र्याः पावने पर्वणि गतरात्रौ राजधानी–रायपुरे स्थितेषु विविधानि गर्बासमारम्भ
मुख्यमंत्री साय गरबा महोत्सव में मातारानी का दर्शन कर आशीर्वाद लेते


मुख्यमन्त्री सायः रायपुरनगरस्य विविधानि गर्बामहोत्सवेषु सम्मिलितवान्, मातरं दृष्ट्वा आशीर्वादं प्राप्तवान्।

रायपुरम्, 30 सितम्बरमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः नवरात्र्याः पावने पर्वणि गतरात्रौ राजधानी–रायपुरे स्थितेषु विविधानि गर्बासमारम्भाणि सम्मिलितवान्। सः मातरं दृष्ट्वा प्रदेशस्य सुख–समृद्धि–प्रसन्नतां प्रार्थितवान्। अस्मिन् अवसरे रायपुरनगरं गर्बावर्णे निमग्नं दृष्टं, सर्वत्र उत्सवस्य उल्लासः वातावरणं व्याप्य आसीत्।

मुख्यमन्त्री सायः भानपुर्यां स्थिते कच्छकड्वा पाटीदारसमाजे, आशीर्वादभवने गुजारतीलोहाणा महाजनसमाजेन आयोजिते झणकारो 2025, इनडोरस्टेडियममध्ये रङ्गीलो रासः 2025, ओमायाक्रीडाङ्गणे च रासगर्बोत्सवः इत्येषु सम्मिलितवान्। एषु आयोजनेषु समाजजनाः मुख्यमन्त्रिणं पारम्परिकेन कच्छपगड्या धारणेन, तिलकं च स्थाप्य आत्मीयं स्वागतं कृतवन्तः। गर्बानादेन रंगारङ्गवातावरणेन च सह मुख्यमन्त्रिणः उपस्थिति: जनसमूहं प्रति उत्साह–ऊर्जायाः सञ्चारं कृतवती।

प्रदेशवासिभ्यः शारदीयनवरात्रशुभकामनाः दत्वा मुख्यमन्त्री सायः उक्तवान् – नवरात्रि उत्साह–उमङ्ग–सद्भावनावर्धनस्य पर्व:अस्ति। एतत् पर्व सामाजिकसामरस्यं दृढीकुरुते, जनजनस्य अन्तराले ऊर्जां सञ्चरति च। अस्माकं छत्तीसगढे देव्याः विविधानि स्वरूपाणि पूज्यन्ते। मातृशक्तेः आशीर्वादेन प्रदेशः निरन्तरं प्रगतिपन्थानेन अग्रे गच्छति।

मुख्यमन्त्री उक्तवान् यत् दन्तेवाडायां मा दन्तेश्वरी, धमतृ्यां मा अङ्गारमोती बिलईमाता च, सरगुजायां रतनपुरे च मा महामाया, डोङ्गरगढे मा बम्लेश्वरी इत्यादिषु अनेकस्वरूपेषु माता प्रदेशे विराजमाना अस्ति। एते सर्वे शक्तिपीठाः न केवलं प्रदेशस्य आस्थां दृढीकुर्वन्ति, अपि तु छत्तीसगढस्य सांस्कृतिकधरोहररूपेण अपि विशिष्टं परिचयं ददति।

मुख्यमन्त्री श्रीसायः जनान् प्रति आह्वानं कृतवान् यत् यदा अपि विपणं गच्छेयुः, तदा स्वदेशीवस्तूनि एव क्रीणीयुः। स्वदेशेन न केवलं राष्ट्रस्य आर्थिकी दृढीभवति, अपि तु स्थानीयस्तरे उत्पादनं स्वव्यवसायस्य अवसराश्च सृज्यन्ते। स्वदेश्यङ्गीकरणं आत्मनिर्भरभारतस्य लक्ष्यसिद्ध्यै महान् चरणः भवति। एषः एव राष्ट्रसमृद्धेः आधारः भविष्यति।

अस्मिन् अवसरे रायपुरसांसदः बृजमोहन अग्रवालः, विधायकः मोतीलालसाहू, पुरन्दरमिश्रः, सुनीलसोनी, आरङ्गविधायकः अनुजः शर्मा, पूर्वविधायकः देवजीभाईपटेलः, स्थानीयजनप्रतिनिधयः, मण्डलायोगाध्यक्षः, कच्छकड्वा पाटीदारसमाज–गुजारतीलोहाणा महाजनसमाजयोः वरिष्ठजनाः गण्यमाननागरिकाश्च बहुसंख्यया उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता