Enter your Email Address to subscribe to our newsletters
1978 तमे वर्षे भारतसर्वकारः विवाहसम्बन्धिनि नियमे संशोधनं कृतवान्। अस्मिन् संशोधनेन कन्यायाः विवाहाय न्यूनतमवयः १४ वर्षेभ्यः १८ वर्षपर्यन्तं, वरस्य च विवाहवयः १८ वर्षेभ्यः २१ वर्षपर्यन्तं कृतः। एषः परिवर्तनः बालविवाहप्रतिषेधाय, कन्यकानां शिक्षायाः प्रोत्साहनाय, समाजे स्त्रीपुरुषयोः समानाधिकाराय च अभवत्। एषः संशोधनः शारदा अधिनियम(Child Marriage Restraint Act, 1929) इत्यस्य संशोधनरूपेण प्रवर्तितः।
प्रमुखः घटनाचक्रः
1854 – भारतदेशे प्रथमवारं डाक-पत्रस्य प्रचलनं आरब्धम्। तस्मिन् टिकटमध्ये विक्टोरिया महाराण्याः शिरः तथा भारत इति लेखः आसीत्। मूल्यं – अर्धआनकः (1/32 रूप्यकस्य)।
1919 – ब्रिटिशशासनस्य आदेशेन हन्टरसमितिः स्थापिता।
1949 – चीनदेशे साम्यवादी पक्षे शासनस्य आरम्भः। माओ-त्से-तुंगेन चीनजनवादीगणराज्यस्य घोषणा कृत।
1953 – आन्ध्रप्रदेशः पृथक् राज्यरूपेण स्थापितः।
1960 – नाइजेरिया युनाइटेड किंग्डमतः स्वतन्त्रं जातम्।
1967 – भारतीयपर्यटनविकासनिगमः स्थापितः।
1978 – कन्यायाः विवाहवयः १४ वर्षेभ्यः १८ वर्षपर्यन्तं, वरस्य १८ वर्षेभ्यः २१ वर्षपर्यन्तं वर्धितः।
1996 – बिल् क्लिन्टनः पश्चिमएशियाशिखरसमेलनस्य उद्घाटनं कृतवान्।
1998 – श्रीलङ्कायाम् किलिनोच्चि-मानकुलम् नगरेषु लिट्टे–विद्रोहिभिः सह संघर्षः, १३०० जनाः निधनं गताः।
2000 – सिडनीनगरे २७ वा ओलम्पिकप्रतियोगिता सम्पन्ना।
2002 – एशियाड-क्रीडासु भारतदेशेन स्नूकर-प्रतिस्पर्धायाम् प्रथमं सुवर्णपदकं प्राप्तम्।
2003 – नदीनां संयोजनसम्बन्धिनी बाङ्ग्लादेशस्य आशङ्का भारतदेशेन दूरिता।
2004 – इजरायलप्रधानमन्त्री एरियल शैरोन गाजापट्टिकायां विशालं सैन्यकार्यम् अनुमोदितवान्।
2005 – बाली (इण्डोनेशिया) नगरे बमविस्फोटेन ४० जनाः निधनं गताः।
2006 – इजरायलदेशेन लेबनानतः सेनायाः अन्तिमदला अपि प्रत्याहृतः।
2007 – जपानदेशेन उत्तरकोरियाविरुद्ध प्रतिबन्धाः ६ मासान् पर्यन्तं विस्तारिताः।
2008 – त्रिपुरा राजधानी अगरतालायां बमविस्फोटाः जाताः।
2015 – ग्वाटेमालादेशे अतिवृष्ट्या भूमिस्खलनेन २८० जनाः निधनं गताः।
जन्मदिनानि
1842 – एस. सुब्रह्मण्य अय्यरः, स्वतंत्रतासेनानी।
1847 – एनी बेसेंट्, समाजसेविका, लेखिका, स्वतंत्रतायाः सेनानी।
1895 – लियाक़त अली ख़ाँ, पाकिस्तानस्य प्रथमः प्रधानमन्त्री।
1901 – प्रतापसिंह कैरों, पूर्वः पंजाबमुख्यमन्त्री।
1904 – ए.के. गोपालन, कम्युनिस्टनेता, स्वतंत्रतायाः सेनानी।
1919 – मजरूह सुल्तानपुरी, प्रसिद्धः हिन्दीगीतकारः।
1924 – जिमी कार्टर, अमेरिकादेशस्य ३९ वा राष्ट्रपतिः।
1927 – शिवाजी गणेशन, तमिलचित्रपट-अभिनेता।
1928 – सूरजभानः, भारतीयः राजनीतिज्ञः।
1930 – जे.एच. पटेलः, कर्नाटकस्य १५ वा मुख्यमन्त्री।
1938 – माइकल् फ़रेरा, भारतस्य प्रख्यातः बिलियर्ड्स्-खिलाड़ी।
1945 – रामनाथ कोविन्दः, भारतस्य १४ वा राष्ट्रपतिः।
1952 – शारदा सिन्हा, बिहारस्य सुप्रसिद्धा गायिका।
1954 – पुरुषोत्तम रूपाला, भारतीयः राजनीतिज्ञः।
1964 – तापिर गाओ, अरुणाचलप्रदेशस्य सांसदः।
1966 – त्रिलोकसिंह ठकुरेला, राजस्थानसाहित्यपुरस्कृतः।
1995 – गुरदीप सिंहः, भारतीयः भारोत्तोलकः।
2001 – मनीष नरवालः, पैरा–निशानेबाजः।
निधनानि
1979 – चन्दनसिंह गढ़वाली, भारतीयः क्रान्तिकारी।
2001 – सुरेन्द्रनाथद्विवेदी, राजनीतिज्ञः, पत्रकारः।
विशेषदिवसाः
अन्ताराष्ट्रियवृद्धजनदिवसः
राष्ट्रीयस्वैच्छिकरक्तदान दिवसः
अन्ताराष्ट्रिय कॉफी दिवसः
हिन्दुस्थान समाचार / अंशु गुप्ता