Enter your Email Address to subscribe to our newsletters
लेहः, 29 सितंबरमासः (हि.स.)। हिंसया प्रभाविते लेहनगरे सोमवासरे षष्ठमेऽह्नि अपि निषेधाज्ञा प्रवृत्ता आसीत्। निषिद्धप्रदेशेषु स्थितिः समग्रतः शान्तिपूर्णा आसीत्, कुतश्चन अप्रियवार्ता न प्राप्ता। संवेदनशीलप्रदेशेषु आरक्षकाः अर्द्धसैनिकबलानि च बहुधा नियोजितानि, ते च नियमव्यवस्थां स्थिरां कर्तुं कठोरं पर्यवेक्षणं कुर्वन्ति स्म। उपराज्यपालः कविन्द्रगुप्तः समग्रसुरक्षास्थितेः समीक्षार्थम् अद्य एकां सभाम् आहूतवान्।
एकः अधिकारी अवदत् यत् २४ सितम्बर दिनाङ्के नगरे व्यापकहिंसाकाले मृतौ द्वौ युवानौ – स्टेन्जिन् नामग्याल (२४), जिग्मेट् दोर्जय (२५) – रविवासरे अन्त्यसंस्कारः कृतः। लेहनगरे मोबाइल्-जालसेवाः अद्यापि निलम्बिताः सन्ति, कारगिलनगरं सहितं च केन्द्रशासितप्रदेशस्य अन्येषु प्रमुखेषु भागेषु पञ्चाधिकजनानां समूहकरणं प्रतिबन्धयन्ती निषेधाज्ञा अपि प्रवर्तते। हिंसात्मकविरोधप्रदर्शनानन्तरं बुधवासरस्य सायङ्काले लेहनगरे निषेधाज्ञा प्रवर्तिता। तासु प्रायेण अष्टीं आरक्षकान् सहितं १५० अधिकाः जनाः आहताः अभवन्।
प्रदर्शनानन्तरं द्वौ पार्षदौ सहितं षष्ट्यधिकाः जनाः निगृहीताः। तेषु जलवायुसंरक्षकः सोनं वाङ्चुक् अपि आसीत्, यः शुक्रवासरे राष्ट्रियसुरक्षानियमस्य अन्तर्गतं गृहीत्वा राजस्थानस्य जोधपुरकारागारे स्थानान्तरितः कृतः।
---------------------
हिन्दुस्थान समाचार / अंशु गुप्ता