Enter your Email Address to subscribe to our newsletters
- अखिल भारतीय स्तरे त्रयाणां सेनानां लॉजिस्टिक्स एकीकरणे ध्यानं केंद्रीभविष्यति।
नवदिल्ली, 30 सितंबरमासः (हि.स.)।रक्षामन्त्री राजनाथसिंहः मङ्गलवासरे उक्तवन्तः यत् “मा दुर्गा एव महान् दृष्टान्तः यत् यदा चुनौतयः महान्यः असाधारणाश्च भवन्ति, तदा एकीकृता शक्तिः अजेया भवति।”ते अवदन् – “आसामाकं त्रयः सेनाः अपि परिचालन-सज्जतायाः दिशि कार्यं कुर्वन्ति, किन्तु अस्माकं परं चरणं अखिलभारतीयस्तरे त्रि-सेना-लॉजिस्टिक्-एकीकरणे भविष्यति। यदा अस्माकं त्रयः सेनाः समं आगच्छन्ति, समं प्रसरन्ति च, तदा एव वयं सफलतया सर्वाः चुनौतयः प्रत्युत्थास्यामः।”नवदिल्ल्यां त्रि-सेना-संगोष्ठ्याः अवसरः उपदिशन् रक्षामन्त्री अवदन् – “आसामाकं सेनाः न केवलं विश्वस्य उत्तमसेनासु गण्यन्ते, अपि तु तासां मूल्य-दृष्टिकोणौ च सर्वत्र प्रतिष्ठितौ स्तः। प्रत्येकस्य सेनायाः स्वगौरवपूर्णा परम्परा अस्ति, स्वपरिचयः अपि अस्ति। ऑपरेशन-सिन्दूरं तस्य दृष्टान्तः, यदा सेनाः सहकारेण कार्यं कुर्वन्ति, तदा तेषां शक्तिः बहुगुणिता भवति, विजयः अपि निश्चितः भवति। अन्यदेशानां श्रेष्ठानां प्रक्रियाणां अध्ययनं कर्तुं शक्यते, किन्तु प्रत्येकस्य राष्ट्रस्य स्वीयाः विशेषाः परिस्थितयः सन्ति। वयं तादृशी प्रणालीं निर्मातुं शक्नुमः या आधुनिकाऽस्ति, सक्षमाऽस्ति, सर्वसेवाभ्यः उपयुक्ता च।”पाकिस्तानविरुद्धे ऑपरेशन-सिन्दूरं निर्दिश्य रक्षामन्त्री उक्तवन्तः – “भारते स्ववायु-रक्षायां संयुक्ततायाः प्रभावशालीं प्रदर्शानां कृतवान्, या निर्णायकत्वेन सिद्धा। भारतीय-वायुसेनायाः एकीकृता वायुकमान्-नियन्त्रण-प्रणाली भारतीय-सेनायाः आकाशतीरस्य, भारतीय-नौसेनायाः त्रिगुणस्य च सह सहजतया एकीकृता आसीत्। एतेषु प्रणालिषु त्रिसेना-समन्वयः आसीत्, येन कमाण्डराः उचितकाले उचितनिर्णयान् कर्तुं शक्ताः अभवन्। एषः अभियानः प्रमाणम् यत् यदा सेनाः सहकारं कुर्वन्ति, तदा तेषां संयुक्तशक्तिर्वर्धते।”ते अवदन् – “एकविंशे शताब्द्यां सुरक्षायाः स्वरूपं बहु परिवर्तितम्। अद्य धमकाः पूर्वं यावत् अधिकं जटिलाः जाताः। भूमिः, समुद्रः, वायुः, अन्तरिक्षं, साइबर-जालं च – एते सर्वे अपि परस्परं गहनरूपेण संबद्धाः। निःसन्देहं प्रत्येकसेनायाः स्वयमेव चुनौतिषु प्रत्युत्थानं कर्तुं क्षमता अस्ति, किन्तु अद्यतनकाले निरन्तरसंवादः अपेक्षितः। अत्र नेतृत्वस्य भूमिः प्रमुखा। यत् सुधारः कुतः आवश्यकः इति प्रत्येकपदे स्पष्टं कर्तव्यम्। यदा प्रत्येकसेवा, प्रत्येकः कर्मचारी च एकत्वस्य महत्वं अवगच्छति, तदा एव सफलता भविष्यति। अद्यतनैक्य-परिचालन-युगे अतीव आवश्यकं यत् एतानि प्रणालीनि परस्परं निर्बाधतया संबद्धानि भवन्तु। पृथक्-पृथक् कार्यं निर्णयग्रहणे महानां चुनौतिं जनयितुम् अर्हति।”त्रिसेना-संगोष्ठ्याम् उपदिशन् रक्षामन्त्री उक्तवन्तः – “अद्य वयं साइबराक्रमणानां सूचना-युद्धस्य च समाह्वयैः पीड्यमानाः स्मः, अतः तेषां कृते मानकानि निश्चितव्यानि। मानकीकरणस्य अर्थः न तु यत् सशस्त्रबलाः स्वपरिचयं नष्टं करिष्यन्ति। अपि तु वयं तादृशीं प्रणालीं विकसितुं आवश्यकं या त्रिसेनायाः कार्येषु समन्वयं स्थापयेत्। मम विश्वासः अस्ति यत् अस्माभिः अस्मिन् विषये चर्चां करिष्यते। रक्षा-मन्त्रालयं सर्वं साहाय्यं दास्यति। यदि सेनायाः साइबर-रक्षा-प्रणालयः पृथक्-पृथक् मानकेषु कार्यं करिष्यन्ति, तर्हि तेषां मध्ये भेदः जायते। अतः अस्माभिः साइबर-तथा सूचना-युद्धस्य मानकानि अपि एकीकर्तव्यानि।”
------------
हिन्दुस्थान समाचार