मुख्यमंत्री ठाकुर सुखविन्द्र सिंह सुक्खूरददात् दुर्गाष्टम्याः शुभकामनाः
शिमला, 30 सितंबरमासः (हि.स.)।मुख्यमन्त्री ठाकुर सुखविन्द्रसिंह सुक्खूः माता दुर्गाया अष्टमस्यान्तर्गतः आठविं स्वरूपं मां महागौरीं पावनं पर्व दुर्गाअष्टम्याः अवसरे प्रदेशवासिभ्यः हार्दिकं शुभकामनां प्रदत्तवान्। मुख्यमन्त्री स्वसन्देशे अवदत् – “ॐ देव
मुख्यमंत्री ठाकुर सुखविन्द्र सिंह सुक्खू


शिमला, 30 सितंबरमासः (हि.स.)।मुख्यमन्त्री ठाकुर सुखविन्द्रसिंह सुक्खूः माता दुर्गाया अष्टमस्यान्तर्गतः आठविं स्वरूपं मां महागौरीं पावनं पर्व दुर्गाअष्टम्याः अवसरे प्रदेशवासिभ्यः हार्दिकं शुभकामनां प्रदत्तवान्।

मुख्यमन्त्री स्वसन्देशे अवदत् –

“ॐ देवी महागौर्यै नमः। मां महागौर्याः मम प्रार्थना अस्ति यत् सा स्वस्य दिव्यकृपया सर्वेषां भक्तानां जीवनं सुखेन, शान्त्या च समृद्ध्या च पूर्णं कुर्यात्। मातुः आशीर्वादेन भवतः गृहे कुटुम्बे च सदा हर्षः भविष्यतु, च सर्वा मनोकामनाः पूरयन्ताम्।

सः अपि सर्वेभ्यः प्रदेशवासिभ्यः एषः पर्वः मंगलमयः प्रेरणादायकः च भवतु इति कामितवान्।

मुख्यमन्त्री अवदत् यत् नवरात्र्यः इव पर्वः समाजे सकारात्मकशक्तिं, आध्यात्मिकचेतनां, परस्परभ्रातृत्वं च प्रवर्धयति।

मातुः जयोऽस्तु।

---------------

हिन्दुस्थान समाचार