Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 30 सितंबरमासः (हि.स.)।
हाङ्काङ्ग्-नगरस्थे कॉनराड्-होटेल् इत्यस्मिन् सभागृहे बहुप्रतीक्षिता हाङ्काङ्ग् सिक्सेस् नाम क्रिकेट-प्रतियोगिता विधिवत् उद्घोषिता। अस्य प्रतिष्ठितस्य प्रतियोगितायाः २०२५ वर्षस्य संस्करणं नवेम्बर् मासस्य सप्तम्यां तः नवम्यां तिथौ टिन् क्वोंग् रोड् रिक्रिएशन् ग्राउण्ड् इत्यस्मिन् स्थले भविष्यति। अस्मिन् संस्करणे १२ अन्तर्राष्ट्रीय-दलानि भागं गृह्णिष्यन्ति, यत्र विश्वस्य प्रथमा-स्थितेः भारतः, द्वितीया-स्थितेः आस्ट्रेलिया च, सह हाङ्काङ्ग्-चीनदलम् अपि अन्तर्भविष्यति।
एषः टूर्नामेण्ट् अन्येषां विश्वव्यापिनां क्रिकेट-आयोजनानां तुलनया सर्वथा भिन्नः अस्ति। अनन्या-रूपेण प्रसिद्धः अयं ऐतिहासिकः प्रतियोगः ३३ वर्षाणि पूर्वं प्रवृत्तः। भाविनः नक्षत्रैः भूषितः अयं उत्सवः अस्मिन् वर्षे विशेषरूपेण समृद्धः भविष्यति, यत्र सप्ताहान्ते कम्युनिटी फ्यान् पार्क् अपि समाविष्टः।
क्रिकेट्-हाङ्काङ्ग्-चीन-समितेः अध्यक्षः बुरजी श्रॉफ् उक्तवान् —
हाङ्काङ्ग् सिक्सेस् केवलं क्रीडायाः मंचः न, अपि तु अस्माकं सामुदायिक-भावस्य च क्रीडायाः प्रति सामूहिक-जुनूनस्य च प्रतीकः। अयं प्रतियोगः जनानां, क्रीडकानां, प्रशंसकानां च मध्ये सौहार्दं दृढीकुरुते। न केवलं क्रीडकानां प्रतिभां दर्शयति, अपि तु अस्माकं रमणीयस्य नगरस्य जीवित-संस्कृतिं समृद्ध-परम्परां च अपि प्रतिबिम्बयति।*
तत् परं मेजर् स्पोर्ट्स् इवेन्ट्स् कमिटी अध्यक्षः विल्फ्रेड् एन्.जी. उक्तवान् —
अस्माकं समितिः क्रिकेट्-हाङ्काङ्ग्-चीन-संस्थायाः मुख्ये अन्तर्राष्ट्रीय-आयोजने भागीभावेन अतीव हृष्टा। अयं प्रतियोगः स्थानीय-क्रीडकान् स्वगृहे अवसरं दत्ते, जनान् च उच्चस्तरीय-क्रीडानुभवेन आनन्दयति। अस्य फलस्वरूपेण हाङ्काङ्गं विश्वे प्रमुखं क्रीडा-केंद्रं रूपेण प्रतिष्ठां लभते।
तदनन्तरं अनुराग भटनागरः (मार्केटिङ्-व्यापार-निदेशकः) उक्तवान् —
द्वादशसु अन्ताराष्ट्रिय-दलेषु प्रख्यात-वरदिग्गजानां युवा-नक्षत्राणां च सहभागेन एषः संस्करणः अप्रतिमं प्रतिभा-स्तरं प्रकटयिष्यति। न केवलं महान् क्रिकेट्-आयोजनः, अपि तु अस्माकं नगरस्य विश्वे परिचय-प्रसारस्य स्वर्णसन्धिः अपि अस्ति।
अथ रजनीश् चोपडा (अरीवा-स्पोर्ट्स् सह-संस्थापकः) उक्तवान् —
षट्कक्रीडा-प्रतियोगः वयं दीर्घकालात् निरीक्षामहे। अयं परम्परायुक्तः अपि वैश्विकस्तरे क्रीडां प्रसारयितुं समर्थः। तस्मात् अस्माकं सहभागः अतीव हर्षजनकः।
अस्य कार्यक्रमस्य आधिकारिकः साझीदारः हाङ्काङ्ग् जॉकी क्लब् अस्ति, येन सह मिलित्वा जॉकी क्लब् हाङ्काङ्ग् क्रिकेट् सिक्सेस् कम्युनिटी प्रोग्राम् नाम आयोजनं करिष्यते। अस्मिन् अन्तर्गते मास्टरक्लास्, अन्य-क्रीडा-सांस्कृतिक-प्रदर्शनानि च भविष्यन्ति। प्रथमवारं क्रिकेट् हाङ्काङ्ग्-चीन सांस्कृतिक-बूथ् च मिनी-क्रिकेट् अनुभवः च प्रदर्शने समाविष्टवान्। चत्वारः बूथाः तत्र स्थाप्यन्ते यत्र जनाः स्वयम् अनुभवम् लप्स्यन्ते। दिव्याङ्ग-जनानां वञ्चित-समुदायस्य च कृते निःशुल्क-प्रवेशपत्राणि दास्यन्ति यत् तेऽपि “एम्-मार्क् इवेन्ट्” इत्यस्य आनन्दं समं प्राप्नुयुः।
प्रतियोगितायाः प्रारूपम्
द्वादश-अन्तर्राष्ट्रीय-दलानि –
- पूल् ए: दक्षिण-आफ्रिका (A1), अफ्गानिस्तानम् (A2), नेपालः (A3)
- पूल् बी: आस्ट्रेलिया (B1), इङ्ग्लण्ड् (B2), यूएई (B3)
- पूल् सी: भारतः (C1), पाकिस्तानम् (C2), कुवैत् (C3)
- पूल् डी: श्रीलङ्का (D1), बाङ्ग्लादेशः (D2), हाङ्काङ्ग्-चीन (D3)
पूल्-चरणात् प्रत्येकस्य समूहस्य शीर्ष-दलद्वयं क्वार्टर्-फाइनल् प्रवेक्ष्यन्ति। विजेतारः कप्-सेमिफाइनल् गमिष्यन्ति, पराजिताः प्लेट्-सेमिफाइनल् अवतरीष्यन्ति। प्रत्येक-गृहे न्यूनस्थ-दलं बोल्-प्रतियोगिताम् करिष्यति। त्रिदिनेषु समग्रे २९ मैचाः भविष्यन्ति।
प्रत्येकः मैचः षडोवरः, प्रत्येकदले षट्क्रीडकाः, प्रत्येक-गोलन्दाजः केवलं एकमवरं दास्यति (विकेटकीपरं विहाय), किन्तु एकः गोलन्दाजः द्वौ ओवरौ अपि दातुं शक्नोति!
---------------
हिन्दुस्थान समाचार