एआई इत्यस्य भ्रमणे सांस्कृतिक विविधता रक्षणीया : शेखावतः
- बार्सिलोनायां मोंडियाकल्ट 2025 इत्येस्मिन् केंद्रीय संस्कृति एवं पर्यटन मंत्री स्थापितवान् भारतस्य दृढं पक्षम् जोधपुरम्, 30 सितम्बरमासः (हि.स.)।बार्सिलोना नगरे संयुक्तराष्ट्र-शैक्षिक-वैज्ञानिक-सांस्कृतिक-संगठनस्य (यूनेस्को) आयोजनतः अंताराष्ट्रिय
jodhpur


- बार्सिलोनायां मोंडियाकल्ट 2025 इत्येस्मिन् केंद्रीय संस्कृति एवं पर्यटन मंत्री स्थापितवान् भारतस्य दृढं पक्षम्

जोधपुरम्, 30 सितम्बरमासः (हि.स.)।बार्सिलोना नगरे संयुक्तराष्ट्र-शैक्षिक-वैज्ञानिक-सांस्कृतिक-संगठनस्य (यूनेस्को) आयोजनतः अंताराष्ट्रिय-सम्मेलनम् “मोंडियाकल्ट् २०२५” सम्पन्नम्। अस्मिन सम्मेलनमध्ये विश्वस्य अनेकदेशीयाः संस्कृति-मन्त्रिणः विशेषज्ञाश्च सम्मिलिताः। भारतस्य प्रतीनात्मकाय केंद्रीय-संस्कृति-पर्यटन-मन्त्री श्री गजेन्द्रसिंहः शेखावत् भागं गृह्णीत।केंद्रीय-मन्त्री शेखावतः जापान, ऑस्ट्रेलिया, कांगो च देशानां मन्त्रिभिः सचिवैः च सह सांस्कृतिक-अधिकाराणां सांस्कृतिक-अर्थव्यवस्थायाः विषये चर्चां कृतवन्तः। शेखावतः उक्तवन्तः – “नूतन-तंत्रज्ञानस्य आर्टिफिशियल् इंटेलिजेन्स् (एआई) युगे अस्माकं सांस्कृतिक-विविधतां रक्षितव्यम्। संस्कृति जनैः संलग्ना भवेत् तथा सर्ववर्गेऽपि प्राप्यते, एतस्मिन् नीतयः विधयश्च दृढीक्रियन्ताम्। तकनीकं एआई च कलाकाराणां समुदायानां च सशक्तिकरणाय साधनरूपेण प्रयुक्तानि स्युः, न तु संस्कृतिं दुर्बलयितुं।”शेखावतः स्पेनदेशस्य संस्कृति-मन्त्री एर्नेस्ट् उर्तासुन् इत्यनेन सह द्विपक्षीय-संवादं कृतवन्तः। अस्मिन अवसरणे भारत-स्पेन मध्ये महत्त्वपूर्णं समझौता संपन्नम्। द्वयोः देशयोः मध्ये २०२४–२८ संवत्सराणां सांस्कृतिक-आदानप्रदान-कार्यक्रमे हस्ताक्षरः कृतः, तथा २०२६ संवत्सरं भारत-स्पेन संयुक्त-सांस्कृतिक-वर्षे रूपेण घोषितम्। शेखावतः विश्वासं व्यक्तवन्तः – एषा पहलः भारत-स्पेन सहयोगं नवीन-उच्चतमानि प्रति नेतुं समर्था भविष्यति। द्वयोः देशयोः सांस्कृतिक-कूटनीतौ वैश्विक-नेत्रित्वं स्थापयिष्यति।शेखावतः उक्तवन्तः – “भारत-स्पेन मध्ये एषा पहलः केवलं सांस्कृतिक-संबन्धानां नूतन-ऊर्जां प्रदास्यति, किन्तु धरोहर-संरक्षणं रचनात्मकता नवोन्मेषं च दृढीकरोति। मम विश्वासः – एषः कदमः स्थायि-वारस्यम् स्थापयित्वा पारस्परिक-सौहार्दं गभीरं करिष्यति तथा भारत-स्पेन सांस्कृतिक-कूटनीतौ वैश्विक-प्रमुखौ भविष्यतः।”केंद्रीय-मन्त्री शेखावतः सर्बियादेशस्य संस्कृति-मन्त्री निकोलासेलाकोविच् इत्यनेन अपि सार्थकं संवादं कृतवन्तः। द्वयोः नेतृणां मध्ये आपसी-सहयोगस्य संभावनायाः विश्लेषणं च कृतम्। सम्मेलनकाले शेखावतः विश्वप्रसिद्ध-कला-क्यूरेटर् अमीन् जाफर् इत्यनेन अपि मिलितवन्तः, यस्य मूलः कच्छ (गुजरात्) प्रदेशे संवद्धः। शेखावतः उक्तवन्तः – “अमीन् जाफरस्य यात्रा एषः उदाहरणम् अस्ति यत् भारतस्य धरोहरः समग्रे विश्वे सहजतया संलग्ना भवति।”

-------------

हिन्दुस्थान समाचार