मध्यप्रदेशे परिवहन-विभागे निराकृतमुख-सेवानां विस्तारस्य लोकार्पणम् अद्य भविष्यति
भोपालम्, 30 सितंबरमासः (हि.स.)। मध्यप्रदेशस्य परिवहन-शालाशिक्षा-मन्त्री उदयप्रतापसिंहः अद्य मंगलवारे परिवहन-विभागस्य निराकृतमुख-सेवानां विस्तारीकरणस्य लोकार्पणं करिष्यन्ति। लोकार्पण-समारोहः अपराह्णे तृतीयवेलायां क्षेत्रीय-परिवहन-कार्यालये कोकता, भोपा
परिवहन एवं स्कूल शिक्षा मंत्री उदय प्रताप सिंह


भोपालम्, 30 सितंबरमासः (हि.स.)। मध्यप्रदेशस्य परिवहन-शालाशिक्षा-मन्त्री उदयप्रतापसिंहः अद्य मंगलवारे परिवहन-विभागस्य निराकृतमुख-सेवानां विस्तारीकरणस्य लोकार्पणं करिष्यन्ति। लोकार्पण-समारोहः अपराह्णे तृतीयवेलायां क्षेत्रीय-परिवहन-कार्यालये कोकता, भोपाल-नगरे आयोजितः अस्ति।

जनसम्पर्क-अधिकारी मुकेशः मोदी नामकः उक्तवान् यत् निराकृतमुख-सेवानां विस्तारीकरणस्य प्रयोजनं पारदर्शिता, जवाबदेहिता, व्यावसायिक-दक्षता च सह सेवानां विस्तारः करणम् अस्ति। कार्यक्रमे शिरस्त्राणं तथा राहवीर-पुरस्कारवितरणं, निराकृतमुख-सेवानां विषयकं चलचित्रप्रदर्शनं च भविष्यति। अस्मिन् कार्यक्रमे परिवहनविभागस्य सचिवः परिवहनायुक्तः च उपस्थिताः भविष्यन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता