भारत-भूटानदेशयोः मध्ये द्वयोः नूतनरेलसंपर्कपरियोजनायोः सहमतिः, 4,033 कोटिरूप्यकाणां भविष्यति निवेशः
नवदेहली, 29 सितंबरमासः (हि.स.)। भारत-भूटानयोः शीघ्रमेव रेलसम्पर्केन अधिकबलं स्थापितं भविष्यति। उभाभ्यां राष्ट्राभ्यां सोमवासरे नवतिः किलोमीट्रदीर्घयोः द्वयोः नूतनयोः रेलमार्गयोः निर्माणे सहमतिर्दत्ता, तदर्थं च सन्धिपत्रेषु (एम्‌ओयू) हस्ताक्षरस्य घो
रेल मंत्री अश्विनी वैष्णव और विदेश सचिव विक्रम मिस्त्री


नवदेहली, 29 सितंबरमासः (हि.स.)।

भारत-भूटानयोः शीघ्रमेव रेलसम्पर्केन अधिकबलं स्थापितं भविष्यति। उभाभ्यां राष्ट्राभ्यां सोमवासरे नवतिः किलोमीट्रदीर्घयोः द्वयोः नूतनयोः रेलमार्गयोः निर्माणे सहमतिर्दत्ता, तदर्थं च सन्धिपत्रेषु (एम्‌ओयू) हस्ताक्षरस्य घोषणापि कृताः। एषु परियोजनासु समग्रः व्ययः ४,०३३ कोटिरूप्यकाणि भविष्यन्ति।

नवदिल्लीस्थिते राष्ट्रियसञ्चारकेन्द्रे विदेशसचिवः विक्रमः मिस्री च रेलमन्त्री अश्विनी वैष्णवः च संयुक्तवार्तामञ्चे अस्य विषयस्य सूचनां दत्तवन्तौ।

रेलमन्त्री वैष्णवः उक्तवान् यत् प्रथमा परियोजनाकोकराझार् (असम)–गेलेफू (भूटान) नूतना रेलमार्गः अस्ति। अस्य मार्गस्य दीर्घता ६९ किलोमीट्रः भविष्यति, व्ययः च ३,४५६ कोटिरूप्यकाणि। चतुर्षु वर्षेषु एषः सम्पूर्णः भविष्यति। अस्य लाभः असमराज्यस्य कोकराझार्-चिराङ्ग्-जिलायोः भूटानस्य सारपाङ्ग्जिलस्य च जनानां भविष्यति। परियोजनायाḥ समापनानन्तरं यात्रिणां मालवाहनस्य च सुविधा वर्धिष्यते। भूटानस्य गेलेफूप्रदेशः सम्प्रति *Mindfulness City* इति नाम्ना विकसितोऽस्ति। अस्य नूतनमार्गस्य निर्माणेन तस्य नगरस्य महत्वं वर्धिष्यते, भारत-भूटानयोः आर्थिकगतिविधीनां नूतनं केन्द्रं च भविष्यति।

सः अवदत् यत् कोकराझार् क्षेत्रीयस्थानकं नूतनबोङ्गाईग्रामस्य औद्योगिककेन्द्रेण सम्बद्धं भविष्यति, येन एषः समग्रभारतीयरेलजालस्य संयोगं प्राप्स्यति। सप्ततिः किलोमीट्रपरिमाणे नूतननिर्माणेन १.५ लक्षकिलोमीट्रपरिमाणस्य भारतीयरेलजालस्य लाभः प्रत्यक्षं भविष्यति। अस्मिन् परियोजनायां षट् स्थानकानि, द्वौ महत्पुलिनौ, द्वौ वायडक्टौ, २९ महतः पुलिनः, ६५ लघुपुलिनः, ३९ भूमिगमनमार्गाः, एकः उड्डयनपुलः, द्वौ शेडौ च निर्मीयेताम्।

द्वितीया परियोजना बनरहाट् (भारत)–समत्से (भूटान) नूतना रेलमार्गः। अस्य दीर्घता २० किलोमीट्रः भविष्यति, व्ययः च ५७७ कोटिरूप्यकाणि। त्रिभिः वर्षैः समापनं लक्षीकृतम्। अस्य लाभः पश्चिमबङ्गस्य जलपाईगुडी-जिलायाः, भूटानस्य समत्से-जिलस्य च भविष्यति। भूटानराज्यं समत्से-प्रदेशं औद्योगिकनगररूपेण विकसितुं प्रयत्नं करोति, येन औद्योगिकव्यावसायिकगतयः शीघ्रं प्रवर्तिष्यन्ते।

एताभ्यां रेलपरियोजनाभ्यां न केवलं जनानां गमनागमनं सरलतया भविष्यति, अपि तु भारत-भूटानयोः सीमायां सामाजिक-आर्थिकसम्बन्धाः गाढीभविष्यन्ति। मालवाहनसुविधया व्यापारिकसम्पर्कः दृढः भविष्यति, पर्यटनक्षेत्रं च संवर्धिष्यते। अनेन उत्तरपूर्वभारत-भूटानयोः सामाजिक-आर्थिकविकासः नूतनदिशां प्राप्स्यति।

विदेशसचिवः विक्रमः मिस्री उक्तवान् यत् रेलमार्गस्य भारतीयभागे निवेशः रेलमन्त्रालयेन कृतः भविष्यति, भूटानदेशीयभागः तु भारतसङ्घस्य वित्तसहाय्येन सम्पूर्णः भविष्यति। एषा वित्तसहाय्यता विदेशमन्त्रालयेन भूटानस्य पञ्चवर्षीययोजनान्तर्गतं प्रदास्यते।

सः अवदत्—भारत-भूटानयोः सम्बन्धाः असाधारणे विश्वासे, परस्परसम्माने, परस्परबोधे च आधारिताः। अयं सम्बन्धः सांस्कृतिकसभ्यतासम्बन्धैः, जनसम्पर्कैः, साझाविकाससुरक्षाहितैः च निरन्तरं बलीयः भूत्वा विकसितोऽस्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता