Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 30 सितंबरमासः (हि.स)।भारतस्य च चतुरः यूरोपीयदेशानां समूहस्य ईएफ़टीए इत्यस्य मध्ये व्यापार आर्थिकसहभागितासन्धिः (टीईपीए) ०१ अक्टूबरारम्भे प्रभावी भविष्यति। एषः चतुरदेशीयसमूहः स्विट्ज़रलैण्ड्, नॉर्वे, आइसलैण्ड्, लिक्टेंस्टीन च सम्मिलयति।
वाणिज्योद्योगमन्त्रालयेन मङ्गलवासरे उक्तं यत् एषः समझौता १० मार्च् २०२४ तमे वर्षे राजधानी नवी दिल्लीमध्ये हस्ताक्षरितः। अस्मिन समझौते ईएफ़टीए पञ्चदशवर्षीयकाले १०० अरब् अमेरिकी डलर निवेशप्रतिबद्धतां प्रदत्तवती, येन भारतमध्ये दशलक्ष प्रत्यक्षरोजगारः सृज्यते। अस्मिन अवसरः सरकार नवी दिल्लीस्थित भारतमण्डपे औपचारिकं कार्यक्रमं आयोजयिष्यति।
केंद्रीयवाणिज्यउद्योगमन्त्री पीयूष् गोयल ईएफ़टीएदेशस्य मन्त्रिणः च अस्य समारोहस्य अध्यक्षता कुर्वन्ति, वरिष्ठअधिकारीणः उद्योगप्रतिनिधयः च सहभागी भविष्यन्ति।
वाणिज्यमन्त्रालयस्य अनुसारं, अस्मिन समझौते चतुर्दश अध्यायाः अन्तर्भवन्ति, यत्र मुख्यतया वस्तूनां बाज़ारप्रवेशः, उत्पत्तिनियमाः, व्यापारसुलभता, व्यापारउपायाः, स्वच्छतापादपस्वच्छता उपायाः, व्यापारस्य तन्त्रबाधाः, निवेशप्रोत्साहनम्, सेवासु बाज़ारप्रवेशः, बौद्धिकसंपदाधिकारः, व्यापारः सततविकासः, अन्यकानूनी क्षैतिजप्रावधानाश्च केन्द्रिताः।
टीईपीए अन्तर्गत ईएफ़टीए बाज़ारप्रवेशे १००% गैरकृषिवस्तूनां तथा प्रसंस्कृतकृषिवस्तूनां (पीएपी) शुल्करियायतः समाविष्टः। तदन्यथा फार्मा, चिकित्सासाधनानि, प्रसंस्कृत खाद्यानि च क्षेत्रेषु पीएलआईसम्बद्धसेंसिटिविटी प्रस्तावेषु विचार्यमाणा।
उल्लेखनीयम् यत् एषः समझौता केवलं वस्तुसेवासु न, अपि तु निवेशवर्धनाय प्रतिबद्धः। अस्य उद्देश्यः आगामिषु पञ्चदशवर्षेषु भारतदेशे प्रत्यक्षविदेशीनिवेशं १०० अरब् अमेरिकी डलरपर्यन्तं वृद्धिं कर्तुं, तेन भारतदेशे एकलक्ष प्रत्यक्षजीविकायाः सृजनं सुगमं कर्तुं च।
अतिरिक्ततया, स्विट्ज़रलैण्डस्य घड़ीयाः, चॉकलेट्, चतुर्भुजितान्येव हीरकाणि च, इत्यादिषु वस्तुषु न्यूनतमा वा शून्यशुल्कम् अनुमतिं प्रदत्तवती।
---------------
हिन्दुस्थान समाचार