Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 30 सितंबरमासः (हि.स)।अन्ताराष्ट्रियनागरिकउड्डयनसंस्था (आईसीएओ) परिषदो भाग II इत्यत्र भारतं त्रिवर्षकालाय पुनर्निर्वाचितम् अभवत्। अस्य परिषदायां अन्ताराष्ट्रियनागरिकवायविकनौवहनाय सुविधासूचनायाम् अधिकतमं योगदानं दत्तवती देशाः सम्मिलन्ति।
नागरिकउड्डयनमन्त्रालयेन मङ्गलवासरे उक्तं यत् भारतं आईसीएओ परिषदायां पुनः दृढजनादेशेन निर्वाचितम्। मन्त्रालयेन उल्लिखितम् यत् एषः चुनावः २७ सितम्बर २०२५ तमे मॉन्ट्रियलमध्ये आईसीएओ ४२तमस्य अधिवेशनस्य कालावधौ संपन्नः। भारतं २०२२ निर्वाचनतुलनाय अधिकवोट्स् प्राप्य, सदस्यदेशेषु नेतृत्वे च अन्ताराष्ट्रियनागरिकउड्डयनप्रति प्रतिबद्धतायाम् वृद्धिविश्वासं प्रकाशयति।
मन्त्रालयेन उक्तं यत् १९४४ तमे वर्षे संस्थापकसदस्यत्वेन भारतः ८१ वर्षाणां यावत् परिषदायाम् अविरतं उपस्थितिṃ धारयति। एषः सुरक्षितं, संरक्षितं, दीर्घकालिकं, सामञ्जस्यपूर्णं लैङ्गिकसमावेशी च अन्ताराष्ट्रियनागरिकउड्डयनं प्रवर्धयितुं आईसीएओ मिशनस्य अग्रगामी भूमिकां अभिनीतवान्। भारतः नीतिनिर्माणे, नियामकसंरचनासु, अन्ताराष्ट्रियविमाननमानदण्डेषु च सक्रियरूपेण सहभागी अस्ति।
उल्लेखनीयम् यत् प्रत्येकत्रिवर्षे आयोज्यमाना आईसीएओ सभा संस्था स्वसत्ता प्रमुखसंस्था अस्ति, यत्र शिकागोकन्वेन्शनस्य १९३ हस्ताक्षरकर्तृदेशाः सम्मिलन्ति। अस्य सभायाम् १९३ सदस्यदेशैः निर्वाचिता ३६ सदस्यीय परिषद् त्रिवर्षकार्यकालाय शासननिकायरूपेण कार्यं कुर्वन्ति।
वर्षे २०२५ तः २०२८ पर्यन्तं भारतः स्वप्रतिबद्धतां पुनः पुष्टयति, यस्य अन्तर्गतं अन्ताराष्ट्रियविमाननसुरक्षा, संरक्षा स्थिरता च दृढीकरणं, हवाईसंपर्के समानवृद्धेः प्रवर्धनं, उन्नतप्रौद्योगिकी नवाचार च आईसीएओ 'कोऽपि देशः पृष्ठे नेति इत्यस्य समर्थनं मुख्यतया सम्मिलितम् अस्ति।
---------------
हिन्दुस्थान समाचार