झारखण्डराज्यस्य राज्यपालः, मुख्यमन्त्रः च, विपक्षनेताऽपि सर्वे शारदीयनवरात्रे दुर्गाअष्टमीपर्वणि शुभाशंसाः दत्तवन्तः
रांची, 30 सितंबरमासः (हि.स.)। झारखण्डराज्यस्य राज्यपालः सन्तोषगङ्गवारः, मुख्यमन्त्री हेमन्तसोरेन् च, भारतीयजनतापक्षस्य प्रदेशाध्यक्षः विपक्षनेता च बाबूलालमराण्डी इत्येते सर्वे राज्यवासिभ्यः दुर्गाअष्टमीशुभकामनाः दत्तवन्तः। राज्यपालः स्वसोशलमीडियाऽङ्
राज्यपाल संतोष गंगवार फाइल फोटो


मुख्यमंत्री हेमंत सोरेन की फाइल फोटो


भाजपा प्रदेश अध्यक्ष की फाइल फोटो


रांची, 30 सितंबरमासः (हि.स.)। झारखण्डराज्यस्य राज्यपालः सन्तोषगङ्गवारः, मुख्यमन्त्री हेमन्तसोरेन् च, भारतीयजनतापक्षस्य प्रदेशाध्यक्षः विपक्षनेता च बाबूलालमराण्डी इत्येते सर्वे राज्यवासिभ्यः दुर्गाअष्टमीशुभकामनाः दत्तवन्तः।

राज्यपालः स्वसोशलमीडियाऽङ्के एक्स इत्यस्मिन् लिखितवान् यत् “यूयं सर्वे दुर्गाअष्टमीपर्वणः हार्दिकं अभिनन्दनं शुभकामनाः च प्राप्नुत। मातामहागौरीस्य आशिषः सर्वेषां जीवनानि सुखशान्तिसमृद्धिभिः पूरयतु।”

मुख्यमन्त्री हेमन्तसोरॆन् अपि उक्तवान् यत् “दुर्गाअष्टमीपर्वणः पावने अवसरः सर्वेभ्यः हार्दिकाः बधाईः शुभाशंसाश्च। मातामहागौरी सर्वेषां मनोकामनाः पूरयतु, सर्वे स्वास्थ्यं सुखं समृद्धिं च प्राप्नुयुः।”

प्रदेशाध्यक्षः विपक्षनेता च बाबूलालमराण्डी लिखितवान् यत् “अष्टमीपावने दिने सर्वेभ्यः हार्दिकाः बधाईः। अहं मातादुर्गायाः अष्टमस्वरूपायाः मातामहागौरीदेव्याः चरणयोः नमनं करोमि। माता सर्वेषां कल्याणं करोतु।”

एवं त्रयः जनप्रतिनिधयः राज्यवासिनः प्रति मातामहागौरीपूजनदिनस्य मंगलसन्देशं प्रेषितवन्तः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता