Enter your Email Address to subscribe to our newsletters
धर्मशाला, 30 सितंबरमासः (हि.स.)।भारतीयजनतापक्षस्य वरिष्ठनेता तथा विधायकः पवनकाजलः अवदत् यत् प्रधानमन्त्रि नरेंद्र मोदी “एकभारतं श्रेष्ठभारतं” प्रति निरन्तरं कार्यं कुर्वन्ति। सः अवदत् यत् केन्द्रसरकारेण अद्यतनकाले जीएस्टीकरस्य न्यूनता कृता, या सामान्यजनानाम् महान् उपशमनं जनयति, एषः च निर्णयः भविष्ये ऐतिहासिकः इति सर्वदा स्मर्यते।
मङ्गलवासरे प्रकाशिते प्रेसवक्तव्ये विधायकः पवनकाजलः अवदत् यत् प्रधानमन्त्रिणः नरेंद्र मोदी इत्यस्य दृष्टिः सर्वेषां वर्गाणां प्रति समानसंधानं दातुं, सर्वं च राष्ट्रं विकासस्य एकस्मिन् प्रवाहे अग्रे नयितुं च अस्ति। सः अवदत् यत् जीएस्टीकरे न्यूनतेः प्रत्यक्षं लाभं व्यापारीणां उपभोक्तॄणां च भविष्यति, येन बाजारस्य पारदर्शिता क्रयशक्तिश्च वर्धिष्यते।
पवनकाजलः अवदत् यत् प्रधानमन्त्रि नरेंद्र मोदी स्वातन्त्र्यानन्तरं प्रथमः एव नेता यः वास्तवेन सम्पूर्णभारतं समं कर्तुं संकल्पितवान्। जीएस्टीन्यूनता केवलं करसुधारः न, अपि तु सामान्यजनस्य जीवनस्तरं उन्नतं कर्तुं दिशि ऐतिहासिकः उपक्रमः अस्ति।
सः अवदत् यत् मोदीसर्वकारेण स्वीकृता निर्णयाः केवलं आर्थिकसुधाराः न, किन्तु नवभारतस्य आधारशिलाः भवन्ति। पवनकाजलः जनतां प्रति आह्वानं कृतवान् यत् ते आत्मनिर्भरभारतं “लोकल्फॉरवोकल्” च दिशि अग्रे गत्वा प्रधानमन्त्रिणः दृष्टिं सुदृढं कुर्वन्तु।
हिन्दुस्थान समाचार