Enter your Email Address to subscribe to our newsletters
धर्मशाला, 30 सितम्बरमासः (हि.स.)।हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयः, धरमशाला तथा डॉ. यशवन्तसिंह-परमार-बागवनी-वानिकी-विश्वविद्यालयः, नौणी—एते जैवविज्ञान-जैवसूचनाविज्ञानयोः व्यापकक्षेत्रेषु शैक्षिकानुसन्धानकार्यक्रमान् आरभितुम् उद्यताः। तस्मिन् सम्बन्धेऽस्मिन् दिवसे उभाभ्याम् संस्थाभ्यां सामञ्जस्यपत्रे (एम्.ओ.यू.) हस्ताक्षराः कृताः। उभौ संस्थाने ज्ञानाधारितव्यवसायान् प्रवर्धयितुं, भविष्यत्प्रौद्योगिकीविकासाय योग्यतां, तन्त्रज्ञानप्रबन्धनकौशलं च समार्जयितुं, सूचनायाः आदानप्रदानं, मानवसंसाधनविकासं, अनुसन्धानविकासं च प्रोत्साहयितुं, परस्परसंबद्धेषु क्षेत्रेषु सहकार्यं कर्तुम् इच्छतः।
एषः सामञ्जस्यपत्रः हस्ताक्षरतिथितः प्राभविष्यति, पञ्चवर्षपर्यन्तं प्रवर्तिष्यते च। उभयपक्षयोः परस्परसममतया अस्य वैधता वर्धयितुं शक्यते। अस्य सामञ्जस्यपत्रस्य क्षेत्रं जंतु-विज्ञानं, कृषि-विज्ञानं, जैव-विज्ञानं, भौतिक-रासायनिक-विज्ञानं च अन्ये च प्रासङ्गिकक्षेत्रेषु अनुसंधान-शिक्षणार्थं सहकार्यं भविष्यति। उभयोः संस्थयोः नियमितपाठ्यक्रमेषु प्रशिक्षणकार्यक्रमेषु च अध्यापकानाम् आदानप्रदानं भविष्यति।
उभयोः संस्थयोः परस्परहितार्थं यू.एच्.एफ्. तथा सीयू इत्येतयोः अध्यापकानाम् आदानप्रदानं भविष्यति। यू.एच्.एफ्.वैज्ञानिकैः सीयू संस्थायाः सम्बन्धितशालानां अध्यापकैः सह अनुसंधानसुविधानां परस्परपरामर्शकरणं कृत्वा, स्वव्ययेन सहकारात्मकाः संयुक्ताः अनुसंधानपरियोजनाः आरप्स्यन्ते।
उभौ विश्वविद्यालयौ उक्तविषयेषु स्नातकोत्तर/एम्.फिल्./पीएच्.डी. डिग्री इति लाभाय अनुसंधानस्य पर्यवेक्षण-मार्गदर्शन-परिचालनाय परस्परं मान्यतां प्रदास्यतः। उभौ विश्वविद्यालयौ, स्वस्वविश्वविद्यालयस्य अधिनियम-परिनियम-अध्यादेशेषु निर्दिष्टानां पात्रतानियमां पूरयन्तः, परस्परवैज्ञानिकान्-अध्यापकान् च स्नातकोत्तर-एम्.फिल्.-पीएच्.डी. डिग्रीलाभाय सह-पर्यवेक्षकत्वेन मान्यतां दास्यतः।
अत्र च केन्द्रीय-विश्वविद्यालयस्य कुलपतिः प्रो. सत्प्रकाश-बंसलः, नौणी-विश्वविद्यालयस्य कुलपतिः प्रो. राजेश्वर-चन्देलः च—उभौ अपि अस्य सामञ्जस्यपत्रस्य विषयेन हृष्टौ जातौ, अवदतां च—अनेन सामञ्जस्यपत्रेण उभयोः संस्थयोः मध्ये अनुसंधानकार्याणि प्रवर्धिष्यन्ते इति।
हिन्दुस्थान समाचार / अंशु गुप्ता