सार्धवर्षद्वयस्य आर्यतारा शाक्या संजाता नेपालस्य जीवित देवी कुमारी, आसान ग्रहणं कारितम्
काठमांडूः, 30 सितंबरमासः (हि.स.)। सार्धवर्षद्वयस्य आर्यतारा शाक्य जीवितदेवी कुमारी जाताऽस्ति। शाक्यसमाजस्य षोडशभवनेषु इतुम्बाहालभवनाय तस्या चयनं कृतम्। तस्याः पिता अनन्तशाक्यः, माता प्रतिष्ठाशाक्याः, भगिनी च परमिताशाक्या अस्ति। काठमाण्डौ नगरे ऐतिहा
काठमांडू की नई जीवित देवी कुमारी आर्य तारा शाक्य


काठमांडूः, 30 सितंबरमासः (हि.स.)। सार्धवर्षद्वयस्य आर्यतारा शाक्य जीवितदेवी कुमारी जाताऽस्ति। शाक्यसमाजस्य षोडशभवनेषु इतुम्बाहालभवनाय तस्या चयनं कृतम्। तस्याः पिता अनन्तशाक्यः, माता प्रतिष्ठाशाक्याः, भगिनी च परमिताशाक्या अस्ति।

काठमाण्डौ नगरे ऐतिहासिककुमारीगृहं मङ्गलवासरे अष्टमी दिने आर्यतारायाः पूजां कृत्वा परम्परागतविधिना आसनं ग्रहणं कृतम्। आर्यतारा कुमारी तृष्णाशाक्यायाः वर्तमानउत्तराधिकारी अस्ति। परम्परायाः अनुसारं निवर्तमानकुमारी देवी तृष्णायाः रजस्वलाभावेन तस्याः विदायि कृतम्। रजस्वला भवतः तृष्णाशाक्यायाः कार्यकालस्य समाप्त्यन्ते तस्या विशेषप्रार्थनाभिः, संगीतवाद्ययन्त्रैः च डोलीं समायुक्त्वा गृहम् अपठितम्, परम्परागतरीत्या च विदायि प्रदत्तम्।

जीवितदेवी कुमारीं हिन्दुदेवी तलेजू भवानी जीवितावतारं इति मन्यन्ते। चयनप्रक्रिया प्राचीनतांत्रिकविधिषु ज्योतिषीयमूल्याङ्कने च आधारितः अस्ति। अस्मिन एके पंचाङ्गसमितिः, तलेजूमुख्यपुरोहितः, गुठिप्रतिनिधयः, ज्योतिषी च सम्मिलन्ति।

जीवितदेवी कुमारीं भवितुं शर्ता यत् सा शाक्यवंशात् भूयात्, माता-पितरौ च काठमाण्डौस्थे शाक्यसमाजस्य स्थानीयजनाः स्युः। कुमारीं भवितुं तस्याः शारीरिकधार्मिकगुणाः विशेषमहत्त्वं प्राप्नुयुः। परम्परायाः अनुसारं एकस्मिन कुङ्वर्यायाम् ३२ गुणानां अपेक्षा भवति, येषु रूपसौन्दर्यम्, शारीरिकशुद्धता, शान्तस्वभावः, दिव्यगुणाः, शरीरस्य कस्यापि घावदागस्याभावः, पूर्णदन्तत्वं, असाधारणनिर्भयता च अन्तर्भवन्ति।

आर्यतारायाः नियुक्तिः नेपालस्य शताब्दीयानां अनोख्या परम्परायाः अङ्गम् अस्ति। जीवितदेवी कुमारीं हिन्दू-बौद्धेभ्यो द्रष्टव्या च, राष्ट्रीयसांस्कृतिकधार्मिकजीवनस्य च तस्या महत्वपूर्णं प्रतीकात्मकं स्थानम् अस्ति।

---------------

हिन्दुस्थान समाचार