Enter your Email Address to subscribe to our newsletters
लेहम्, 30 सितंबरमासः (हि.स.)। उत्तरीकमाण्डस्य जनरल्-अफिसर्-कमाण्डिङ्-इन-चीफ्, लेफ्टिनेंट् जनरल् प्रतीकः शर्मा, केन्द्रशासितप्रदेशस्य लद्दाखस्य विभिन्नानां अग्रिमक्षेत्राणां भ्रमणं कृत्वा परिचालनतैयारीषु निरीक्षणं कृतवान्। २७ सेप्टेम्बर दिनाङ्के लेहं प्राप्य, सेनायाः उत्तरीकमाण्डरः तत्र नियुक्तसैनिकेषु उच्चं मनोबलं दृढप्रतिबद्धतां च प्रशंसितवान्।सेनायाः उत्तरीकमाण्डेन सोमवासरे रात्रौ एका पोस्टे विज्ञापितम् – लेफ्टिनेंट् जनरल् प्रतीकः शर्मा परिचालनतैयारीषु अवलोकनाय सियाचिन् ब्रिगेड्, पूर्वी-लद्दाख् तथा काराकोरमघाट्यां नियुक्तैकाकिनो भ्रमणं कृतवन्तः, यत्र सर्वेषां स्तराणां उच्चं मनोबलं दृढप्रतिबद्धता च प्रशंसिता।कमाण्डरः सियाचिन् बेस्-क्याम्पे राष्ट्रियध्वजप्रश्नोत्तरी-विजेतृभ्यः संवादं कृत्वा तेषां राष्ट्रियभावं समर्पणं च प्रशंसितवान्। सियाचिन् बेस्-क्याम्पे ७००० मीटरातीतम् अतीव परिस्थितिपूर्णं शिखरं पर्वतारोहणाय आरभ्य अभियानं हरितध्वजम् उद्घाटयित्वा तेषां अदम्यसाहसं पर्वतारोहणे च नवीनमानदण्डं स्थापयितुं प्रशंसां कृतवान्।२७ सेप्टेम्बर दिनाङ्के लेफ्टिनेंट् जनरल् शर्मा लद्दाखस्य उपराज्यपालः कविन्द्रः गुप्ता इत्येनेन मिलित्वा हिंसावदनं लेह-नगरस्य वर्तमानस्थिति विषये चर्चा कृतवन्तः। राजभवनस्य प्रवक्तारः उक्तवन्तः – गोष्ठ्यां समग्रसुरक्षापरिदृश्यः, क्षेत्रे उद्भूताः परिस्थितयः, शान्ति स्थिरता च रक्षितुम् नागरिकप्रशासनस्य सशस्त्रबलस्य च उत्कृष्टसमन्वयस्य आवश्यक्ता च विशदं कृतम्। अपरपि, आकस्मिकपरिस्थितीनां समाधानाय सज्जा तथा तालमेलस्य महत्वं बलपूर्वकं प्रकाशितम्।
-----
हिन्दुस्थान समाचार