लेफ्टिनेंट जनरल प्रतीक शर्मा लद्दाखस्य विभिन्नक्षेत्रेषु परिचालनसज्जानां परिशीलनम्
लेहम्, 30 सितंबरमासः (हि.स.)। उत्तरीकमाण्डस्य जनरल्-अफिसर्-कमाण्डिङ्-इन-चीफ्, लेफ्टिनेंट् जनरल् प्रतीकः शर्मा, केन्द्रशासितप्रदेशस्य लद्दाखस्य विभिन्नानां अग्रिमक्षेत्राणां भ्रमणं कृत्वा परिचालनतैयारीषु निरीक्षणं कृतवान्। २७ सेप्टेम्बर दिनाङ्के लेहं
लेफ्टिनेंट जनरल प्रतीक शर्मा ने लद्दाख के विभिन्न अग्रिम इलाकों का दौरा कर परिचालन तैयारियों का लिया जायजा


लेहम्, 30 सितंबरमासः (हि.स.)। उत्तरीकमाण्डस्य जनरल्-अफिसर्-कमाण्डिङ्-इन-चीफ्, लेफ्टिनेंट् जनरल् प्रतीकः शर्मा, केन्द्रशासितप्रदेशस्य लद्दाखस्य विभिन्नानां अग्रिमक्षेत्राणां भ्रमणं कृत्वा परिचालनतैयारीषु निरीक्षणं कृतवान्। २७ सेप्टेम्बर दिनाङ्के लेहं प्राप्य, सेनायाः उत्तरीकमाण्डरः तत्र नियुक्तसैनिकेषु उच्चं मनोबलं दृढप्रतिबद्धतां च प्रशंसितवान्।सेनायाः उत्तरीकमाण्डेन सोमवासरे रात्रौ एका पोस्टे विज्ञापितम् – लेफ्टिनेंट् जनरल् प्रतीकः शर्मा परिचालनतैयारीषु अवलोकनाय सियाचिन् ब्रिगेड्, पूर्वी-लद्दाख् तथा काराकोरमघाट्यां नियुक्तैकाकिनो भ्रमणं कृतवन्तः, यत्र सर्वेषां स्तराणां उच्चं मनोबलं दृढप्रतिबद्धता च प्रशंसिता।कमाण्डरः सियाचिन् बेस्-क्याम्पे राष्ट्रियध्वजप्रश्नोत्तरी-विजेतृभ्यः संवादं कृत्वा तेषां राष्ट्रियभावं समर्पणं च प्रशंसितवान्। सियाचिन् बेस्-क्याम्पे ७००० मीटरातीतम् अतीव परिस्थितिपूर्णं शिखरं पर्वतारोहणाय आरभ्य अभियानं हरितध्वजम् उद्घाटयित्वा तेषां अदम्यसाहसं पर्वतारोहणे च नवीनमानदण्डं स्थापयितुं प्रशंसां कृतवान्।२७ सेप्टेम्बर दिनाङ्के लेफ्टिनेंट् जनरल् शर्मा लद्दाखस्य उपराज्यपालः कविन्द्रः गुप्ता इत्येनेन मिलित्वा हिंसावदनं लेह-नगरस्य वर्तमानस्थिति विषये चर्चा कृतवन्तः। राजभवनस्य प्रवक्तारः उक्तवन्तः – गोष्ठ्यां समग्रसुरक्षापरिदृश्यः, क्षेत्रे उद्भूताः परिस्थितयः, शान्ति स्थिरता च रक्षितुम् नागरिकप्रशासनस्य सशस्त्रबलस्य च उत्कृष्टसमन्वयस्य आवश्यक्ता च विशदं कृतम्। अपरपि, आकस्मिकपरिस्थितीनां समाधानाय सज्जा तथा तालमेलस्य महत्वं बलपूर्वकं प्रकाशितम्।

-----

हिन्दुस्थान समाचार