Enter your Email Address to subscribe to our newsletters
(एकम् अक्टूबर – अन्ताराष्ट्रीयवृद्धजनदिवसविशेषः)
भोपालम्, 30 सितम्बरमासः (हि.स.)। भारतस्य संस्कृते वृद्धजनान् सदा ज्ञानस्य, अनुभवस्य च परम्परायाः न्यासरूपेण सम्मानितवन्तः। मध्यप्रदेश-सर्वकारः अस्यैव भावना-वर्धनाय वरिष्ठ नागरिकानां भरण-पोषणस्य, सुरक्षा च सम्मानस्य कृते अनेकानि योजनानि कार्यक्रमाः च प्रवर्तितवान्। सामाजिक-संरचनायाः परिवर्तनम्, एकक-परिवार-व्यवस्था, शीघ्र-जीवन-शैली च वृद्धजनानां अपेक्षित-सहाय्यं न प्राप्यते; अतः राज्य-सर्वकारः तेषां जीवनं गरिमामयं सुरक्षितञ्च करणीयम् इत्येव दृढकर्माणि वहति।
मध्यप्रदेशस्य सामाजिक-न्याय-एवं दिव्यांगजन-कल्याण-मन्त्री नारायणसिंह-कुशवाहः मंगलवारे उक्तवन्तः यत् प्रदेशे समग्र-सामाजिक-सुरक्षा-वृत्ति-योजना वरिष्ठ नागरिकानां कृते अपूर्वं सन्तोष-पथम् अस्ति। अस्याः योजनायाः अन्तर्गतं राज्ये १५.७५ लक्षातीतवृद्धजनाः नियमितं लाभं प्राप्नुवन्ति। तेषां प्रतिमासं ६०० रुप्यकाणि वृत्तिरूपेण प्रदत्तानि। वर्षे २०२४-२५ तेषां वृत्तिरूपेण ११४३ कोटी ५३ लक्ष् रुप्यकाणि वितरितानि, येन तेषां मूलभूत-आवश्यकतासु सुविधा सुनिश्चिता। विशेषतया २.७१ लक्षातीतवृद्धनिराश्रिताः अपि अस्मिन् योजनायां सम्मिलिताः। ये वरिष्ठ नागरिकाः यथेष्टं परिवार-वा निकट-संबंधिनः तेषां पोषणाय उपलब्धाः न सन्ति, तेषां कृते एषा वृत्ति-योजना जीवनस्य आश्रयम् इव कार्यं कुर्वन्ति।
साहाय्येन उक्तम् यत् वरिष्ठ नागरिकानां सुरक्षा-एवं अधिकार-रक्षणाय राज्ये माता-पिता एवं वरिष्ठ नागरिक-भरण-पोषण तथा कल्याण-नियमः, २००९ प्रवर्तितः। अस्याः नियमानुसारं अपत्यानां अभिभावकानां च वृद्ध-मातृ-पितृ-पालनस्य विधि दायित्वं निश्चितम्। यदि कश्चित् वरिष्ठ नागरिकः उपेक्षितः स्यात्, तर्हि तस्य कृते न्याय-सुविधा च सुखस्य व्यवस्था अपि क्रियते।
मन्त्री कुशवाहः उक्तवन्तः यत् वरिष्ठ नागरिकानां समस्यासु शीघ्रसमाधानाय च सहायतायै राज्ये वरिष्ठनागरिक-सहाय्यरेखा स्थापितः। एषा सहाय्यरेखा २४×७ कार्यशीलः अस्ति, वृद्धजनानाम् अभ्यर्थनां निवारणं सुनिश्चितयति। भोपालमध्ये २४ कोटी रुप्यकाणां व्ययेन पञ्च एकर् क्षेत्रे वरिष्ठनागरिकगृह स्थाप्यते, यत्र एकाकी, निराश्रित वा असहाय वृद्धजन सुरक्षित पर्यावरणे जीवनं यापयितुं शक्नुवन्ति। तस्मिन् सेवा-गृहेषु स्वास्थ्यं, भोजनं, मनोरञ्जनं च सामाजिक-सहभागिता च उपलब्धा। एतत् अपि अशासकीय-संस्थाभ्यः मार्गेण ८१ वरिष्ठ/वृद्धजन-आश्रमाः सञ्चालिताः सन्ति।
सः उक्तवान् यत् मध्यप्रदेश-सर्वकारः केवलं भरण-पोषणपर्यन्तं न सीमिता, किन्तु वृद्धजनानां सम्मानं सामाजिक-सहभागितां च प्रथमिकतया गृह्णाति। प्रतिवर्षं १ अक्टूबर् अन्ताराष्ट्रीय-वृद्धजन-दिवसे प्रदेशे विविध-कार्यक्रमाः आयोज्यन्ते। अस्य अवसरस्य समये विभिन्नजनपदेषु वरिष्ठ नागरिकानां सम्मान-सम्मेलनस्य माध्यमेन तेषां योगदानं भूमिका च प्रशंस्यते। विशेषतः शत-वर्षा पूर्णकृत वृद्धजनानां कृते “शतायु-सम्मानः” प्रदत्तः। एकम् अक्टूबर् २०२४ तमे ७० वरिष्ठजनानां शतायु-सम्मानं प्रदत्तम्। एषः आयोजनं केवलं तान् सम्मानयति न, अपि तु समाजं अपि प्रकटयति यत् वृद्धजनः प्रेरणा-स्रोताः पथ-प्रदर्शकाः च सन्ति।
सर्वकारस्य लक्ष्यः – प्रतिवृद्धजनस्य जीवनं सुरक्षा-गरिमा-सम्मानयुक्तम् करणम्।
मन्त्री कुशवाहः उक्तवन्तः यत् वरिष्ठ नागरिकानां कृते चलमानाः योजनाः केवलं आर्थिक-सहाय्यं न दर्शयन्ति, किन्तु तेषां मानसिक, सामाजिक, स्वास्थ्य-कल्याणं च समाविष्टाः सन्ति। राज्य-सर्वकारः सुनिश्चितं करोति यत् वृद्धजनः समाजात् पृथक् न स्युः, किन्तु स्व-प्रतिष्ठा सहित सक्रियं सामाजिकं जीवनं यापयन्तु। मध्यप्रदेश-सर्वकारस्य एते प्रयासाः स्पष्टं करोति यत् राज्यः वृद्धजनानां प्रति संवेदनशीलः उत्तरदायी च दृष्टिकोणं अंगीकृतवान्।
समग्र-सामाजिक-सुरक्षा-वृत्ति-योजना, भरण-पोषण-एवं-कल्याण-नियमः २००९, वरिष्ठनागरिक-सहाय्यरेखा, सेवा-गृहः च सम्मान-कार्यक्रमाः इत्यादयः वृद्धजनानां जीवने सुरक्षा-प्रतिष्ठा-आत्मनिर्भरता च संचारयन्ति। एषः प्रयासः केवलं वरिष्ठ नागरिकानां प्रति कृतज्ञता-प्रतीकं न, अपि तु आगामि पीढ्यै अपि शिक्षां ददाति यत् वृद्धजनानां सम्मानं सुरक्षां च शक्तिशाली मानवीय-समाजस्य परिचायकः।
हिन्दुस्थान समाचार / अंशु गुप्ता