मनुं मनुस्‍मृतिं प्रति आघातं कर्तुं शिक्षास्ति कर्नाटक न्‍यायालयस्य निर्णयः
- डॉ. मयंक चतुर्वेदी भारतीयसामाजे मनुः च तस्य स्मृतिर्दृष्ट्या यानि विवादाः प्रवृत्ताः, ताः अद्यापि अस्माकं बौद्धिकविमर्शं उद्वेलयन्ति। विडम्बना अस्ति यत् एषां विवादानां बहुांशः तथ्येषु नास्ति, किन्तु पूर्वाग्रहेषु राजनैतिकस्वार्थेषु च आधारितः। किञ
मनुस्‍मृति और कर्नाटक न्‍यायालय


- डॉ. मयंक चतुर्वेदी

भारतीयसामाजे मनुः च तस्य स्मृतिर्दृष्ट्या यानि विवादाः प्रवृत्ताः, ताः अद्यापि अस्माकं बौद्धिकविमर्शं उद्वेलयन्ति। विडम्बना अस्ति यत् एषां विवादानां बहुांशः तथ्येषु नास्ति, किन्तु पूर्वाग्रहेषु राजनैतिकस्वार्थेषु च आधारितः। किञ्च, कर्नाटकमहाधिव्यवस्थायाः उच्चन्यायालयेन स्पष्टं कृतम् यत् मनुस्मृत्याः सम्बन्धे यानि विकृतधारणाः समाजे प्रसारिताः, ताः वास्तविकतया सह न मेलयन्ति। एषः निर्णयः तेषां सर्वेषां जनानां प्रति सशक्तसन्देशं प्रदत्तवान् यः मनुं मनुवादस्य आरोपेण आरोपयन् भारतस्य महतीं जनसंख्यां दोषारोपेण संलग्नयितुं यतिताः।

अद्य समयोऽस्ति यत् एषा विमर्शः तथ्येषु शोधे च परीक्षितः स्यात्, यत् मनुः वास्तवतः मानवकल्याणं राज्यकल्याणं च एव कल्पितवान्।

मनुः मनुस्मृत्यः च सामाजिकपरिप्रेक्ष्ये

मनुस्मृत्याः प्रायः स्मृतिषु प्राचीनतमां व्यापकां च माना जाति। एषा मन्वा रचित इति मन्यते, यः भारतीयसामाजस्य संगठनाय शासनाय च मूलसिद्धान्तान् प्रस्तौतवान्। एषा धर्मराजनीतिः प्रशासनशिक्षा सामाजिकाचारः च विभिन्नाङ्गानि वहति। किन्तु समस्या उत्पन्ना यदा ग्रन्थस्य अनेके अंशाः संदर्भात् पृथक्त्वा प्रस्तूयन्ते, तथा मनुं जातिवादस्य सामाजिकअसमानतायाः प्रवर्तकः इति प्रचारः क्रियते।

वास्तवे, मनुस्मृत्याः महत्त्वपूर्णः अंशः राजनीति शासन राज्यकल्याणं च सम्बन्धितः। उदाहरणार्थ –

राजा धर्मात् विमुखः यदि प्रजां क्लेशयति, तर्हि राज्यस्य पतनं भवति (मनुस्मृति, अध्याय 7, श्लोक 20)।

कर्नाटकमहाधिव्यवस्थायाः निर्णयः च सन्देशः

वास्तुतः मामला यः – १९ वर्षीय अनुसूचितजातिकायाः स्त्रियाः बलात्कारे साहाय्यं कृतस्य सैयद् फरवेज् मुशर्रफस्य जमानतं न दत्तम्। पीठेन मनुस्मृति महात्मा गांधी च आदर्शः उद्धृतः, यत् समाजः स्त्रियों गरिमा सुरक्षा उल्लंघनकृत्यं क्षमां न करिष्यति। न्यायमूर्ति रचैयाः उक्तम् –

यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवता, यत्रैतास्तु पूज्यन्ते सर्वाष्टात्रफलाः क्रियाः – यस्य अर्थः यत् स्त्रियां पूज्यन्ते तत्र देवता वासं कुर्वन्ति, स्त्रियां यदि अपमानिताः तत्र समस्तकर्म निष्फलं भवन्ति।

एषः निर्णयः स्पष्टं करति यत् मनुस्मृत्याः केवलं जातिगतभेदग्रन्थः इति मन्यते तत्र भ्रान्तिपूर्णम्। न्यायालयेन यथा उद्धृतम्, तस्य प्रमाणं यत् ग्रन्थं बारम्बारं विकृतरीतेन उद्धृत्य वैमनस्यस्य प्रसाराय प्रयुज्यते। ग्रन्थं सम्यक् अवगन्तुं भाषाकाल-सांस्कृतिकसन्दर्भः अनिवार्यः।

मूलग्रन्थस्य दृष्टिः

संस्कृताचार्याः हरप्रसादशास्त्री पं. भवानीशंकरशर्मा च स्थापनम् –

मनुस्मृति मूलग्रन्थः नीतिपरकः कल्याणकारी च, कठोरता बादशिल्पकृते प्रदत्तः प्रतीतते (भवानीशंकरशर्मा, मनुस्मृत्याः पुनर्पाठः, वाराणसी, 1962, पृ. 58)।

महात्मा गांधीः मनुस्मृत्याः अध्‍ययन

गांधीदृष्टिः – मनुस्मृत्याः कतिपयाः बिन्दवः असहमति जनकाः, किन्तु मानवसमाजकल्याणं इत्यत्र आज अपि अनुकरणीयम्। (यंग इंडिया, 1921, अंक 12)

नफरतराजनीति मनुवाद आरोपः

अद्य राजनैतिकविमर्शे मनुवाद शब्दः निन्दापरकः भवति। कतिपय दलाः हिन्दूसमाजे वैमनस्यं प्रवर्तयितुं एषा आरोपं उपकरणरूपेण उपयुञ्जन्ति। तथापि मनुस्मृत्याः स्त्रीपूज्यत्वं उद्घोषितं –

यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवता (अध्याय 3, श्लोक 56)।

मनुः वर्णसंकल्पनां कर्मगुणाधारितं प्रतिपादितवान्, जातिजन्माधारितं न (राजेश्वरशास्त्री द्रविड़, वर्ण और जाति, दिल्ली, 1955, पृ.102)।

भाषापाठप्रक्षेपः

भाषाविदाः मानन्ति – समये परिवर्तनं, राजनैतिकसामाजिकप्रक्षेपाः, बहुविधानपाण्डुलिपिषु भिन्नसंस्करणानि। पं. पांडुरंगवामनकाणे –

मनुस्मृति कतिपय अंशाः मूलभाषायाः मेलं न कुर्वन्ति, पश्चात्काले योजिताः (धर्मशास्त्र इतिहास, खण्ड 2, बंबई, 1941, पृ.311)

अतः मनुं जातिवादी इति ठहरयितुं ऐतिहासिकअन्यायः।

पश्चिमीयदृष्टिः भारतीयपरंपरा

फ्रेडरिक नीत्शे –

मनुनीतिषु जीवनदृष्टिः सकारात्मकम्, यत् यूरोपीय बाइबलस्य कठोरतया भिन्नम् (Twilight of the Idols, 1889)

समकालीनप्रासंगिकता

मनुः कराधानस्य उदाहरणम् –

नातिपीडया प्रजा: करोतु (अध्याय 7, श्लोक 130)

राज्यनिर्णये न्याय पारदर्शिता सर्वोपरि।

नवविमर्शस्य आवश्यकता

कर्नाटकमहाधिव्यवस्थायाः निर्णयः केवलं कानूनी टिप्पणी न, वैचारिकसन्देशः अपि। मनुं विकृतरीतेन प्रस्तुत्य समाजविभाजनं यत् दीर्घकालं प्रवर्तितम्, समाप्तं भवेत्।

सत्यं यत् मनुमहाराजः केवलं मानवकल्याणं कल्पितवान्। राज्यं न्यायपूर्णं, प्रजा सुखी, समाज व्यवस्थितः। अतः

समयः यत् विमर्शः तथ्याधारेण, शोधाधारेण परिकलितः स्यात्।

---------------

हिन्दुस्थान समाचार