Enter your Email Address to subscribe to our newsletters
कानपुरम्, 30 सितंबरमासः (हि.स.)। आदेश द्वितीये अक्तोबरमासे विजयदशमी (दशहरा) महोत्सवः महानन्देन उत्सवस्य रूपेण आयोज्यते। तस्मात् देशस्य नगराणां सर्वेषु आपणाः रावणस्य पुतलैः सज्जिताः, विक्रयाय सन्नद्धाः सन्ति। कानपुरनगरे अपि पुतलानाम् आपणः गुल्मितः जातः अस्ति। अत्र नानावर्णैः चतुर्फुटात् चत्वारिंशद्फुटपर्यन्तं दीर्घाः पुतलाः निर्मिताः सन्ति, येषां मूल्यम् अष्टशतं रूप्यकात् पञ्चविंशतिसहस्रं रूप्यकपर्यन्तं निश्चितम्। न केवलं नगरात्, अपि तु समीपस्थजनपदेभ्यः अपि जनाः रावणपुतलानां क्रये आगच्छन्ति।
प्रदेशे रामलीलानाट्याः आयोजनेषु विशेषतः गृहाणि, मोहल्लाः च अपि रावणस्य पुतलदहनं कुर्वन्ति। अस्मात् कारणात् नगरस्य जीटी मार्गे स्थितेषु उपपथेषु बहवः कारीगराः रावणपुतलान् निर्माय व्यस्ताः भवन्ति। बांसकाष्ठधाराभिः, वर्णपत्रैः च निर्मिताः ते पुतलाः जनानाम् ध्यानं आकर्षयन्ति।
मूलतः कासगंजनिवासी कलाकारः बबलू नामकः अभ्यधात् यत् सः विंशतिवर्षेभ्यः पुतलनिर्माणे कार्यरतः अस्ति। अमूमन पुतलानां दीर्घता चतुर्फुटात् चत्वारिंशद्फुटपर्यन्तं भवति, मूल्यं तु अष्टशतं रूप्यकात् पञ्चविंशतिसहस्रं रूप्यकपर्यन्तं भवति। उपभोक्तृणां रुचिप्रकारं दृष्ट्वा अपि सः विशेषरूपेण पुतलान् निर्माति। एकस्मिन् चत्वारिंशद्फुटदीर्घे पुतले निर्माते चत्वारः पञ्च वा जनाः सप्तदशदिनपर्यन्तं कष्टं कुर्वन्ति। किन्तु अस्य वर्षस्य मौसमविभागेन ३० सितम्बरात् ३ अक्तोबरपर्यन्तं वर्षा सम्भाव्यते इति सूचितम्, यत् तेषां कलाकाराणां कृते चिन्ताविषयं जातम्।
रामऔतारनामकः कलाकाराः उक्तवान् यत् ते जनाः वर्षे दशमासपर्यन्तं चटाईबुननकर्म कुर्वन्ति, होलीकाले होलिकाप्रतिमा, दशहरे पर्वणि रावणपुतलान् च निर्माति। पुतलनिर्माणे तेषां बालकाः अपि साहाय्यं कुर्वन्ति, किन्तु भविष्ये तान् अस्मात् कर्मणः दूरं स्थापयिष्यन्ति इति तस्य भावः। तेन उक्तं यत् एकस्मिन् पुतले निर्माते पञ्चशतरूप्यकपर्यन्तं अष्टादशसहस्रपर्यन्तं व्ययः भवति, कालः च दशदिनपर्यन्तं गच्छति। परं कदाचित् दशहरदिने सायं पुतलिकानि न विक्रियमाणाः ह्रासेन एव विक्रियन्ते।
राजस्थानस्य कारीगरः रामविलास नामकः उक्तवान् यत् कानपुरं तादृशं नगरं यत्र केवलं जनपदात् न, अपि तु कन्नौज, कानपुरदेहात्, लखनऊ, औरैया, इटावा, उन्नावादिभ्यः अपि जनाः रावणपुतलक्रयाय आगच्छन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता