मन्त्री गणेशजोशी उद्याने सेवापखवाडाभियानस्य अन्तर्गतं सम्मार्जनीं गृहित्वा स्वच्छताया संदेशं दत्तवन्तः
देहरादूनम्, 30 सितम्बरमासः (हि.स.)। मन्त्रिणा गणेश जोशीना सोमवासरे कण्डोली चिड़ौवाली उद्याने सेवा-पखवाडा-अभियानस्य अन्तर्गतं झाडुं गृहित्वा स्वच्छताया संदेशः प्रदत्तः। श्रीदेवसुमननगरमण्डलेन स्वच्छता-अभियान-कार्यक्रमः आयोजितः। तस्मिन् अवसरे मन्त्री अ
मंत्री गणेश जोशी  सेवा पखवाड़ा अभियान के    तहत झाडू लगाते।


देहरादूनम्, 30 सितम्बरमासः (हि.स.)। मन्त्रिणा गणेश जोशीना सोमवासरे कण्डोली चिड़ौवाली उद्याने सेवा-पखवाडा-अभियानस्य अन्तर्गतं झाडुं गृहित्वा स्वच्छताया संदेशः प्रदत्तः।

श्रीदेवसुमननगरमण्डलेन स्वच्छता-अभियान-कार्यक्रमः आयोजितः। तस्मिन् अवसरे मन्त्री अवदत् यत् गत-एकादशवर्षेषु प्रधानमन्त्रिणा नरेन्द्रमोदिना अनेके ऐतिहासिककार्या अनुष्ठितानि। स्वच्छभारत-अभियानम्, उज्ज्वलायोजना, आयुष्मानभारत-योजना च प्रत्यक्षरूपेण जनजीवनम् प्रभावितवन्ति। मन्त्री जोशी अवदत् यत् सेवा-पखवाडः प्रधानमन्त्रिणः जनकल्याणकारी-नीतयः जनानां प्रति प्रापयितुं सेवा-भावनां च जनमनसि जागर्तुं सशक्तं माध्यमम् अस्ति।

अस्मिन् अवसरे तेन स्थानीय-नागरिकान् स्वच्छतां निजदिनचर्यायाः अङ्गं कर्तुं आह्वानं कृतम्, च अवदत्—“स्वच्छता केवलं अभियानं नास्ति, अपितु संस्कारः। एषः संस्कारः अस्माभिः आगत्य-पुत्र-पौत्रेभ्यः दातव्यः।” अस्मिन् अवसरे मन्त्री गणेशजोशी वृक्षारोपणम् अपि कृतवान्।

अस्मिन् अवसरे मण्डलाध्यक्षः प्रदीपरावतः, सुरेन्द्रराणा, आशीष थापा, संजयनौटियालः इत्यादयः बहवः दलकार्यकर्तारः अपि उपस्थिताः आसन्।

---------------------

हिन्दुस्थान समाचार / अंशु गुप्ता