Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 30 सितंबरमासः (हि.स.)।युवा कार्यक्रमखेलमन्त्रालयेन, भारतसरकारेण, वर्षे २०२५ प्रतिष्ठितखेलपुरस्कारेषु आवेदनाः आमन्त्रिताः। एते पुरस्काराः प्रतिवर्षं क्रीडाप्रवेशिनां, प्रशिक्षकानां, संस्थानां च उत्कृष्टक्रीड़ाप्रदर्शनं योगदानं च दृष्ट्वा प्रदत्ताः।
पुरस्कारविवरणम् –
मेजर ध्यानचन्द् खेलरत्न पुरस्कारः – क्रीड़ाक्षेत्रे श्रेष्ठतमं असाधारणं प्रदर्शनं कृते।
अर्जुन पुरस्कारः – निरन्तरं उत्कृष्टक्रीड़ाप्रदर्शनाय।
अर्जुन पुरस्कारः (आजीवन योगदान) – क्रीड़ाविकासे आजीवन योगदानाय।
द्रोणाचार्य पुरस्कारः – अन्तर्राष्ट्रीयस्पर्धासु पदकविजेतृणां प्रशिक्षणकर्तृणां प्रशिक्षकाय।
राष्ट्रियखेलप्रोत्साहन पुरस्कारः (आरकेपीपी) – कॉर्पोरेटसंस्थाः गैर-सरकारीसंघटनाः च क्रीड़ाविकासप्रोत्साहनाय।
पात्राः आवेदनकर्तारः केवलं ऑनलाइन पोर्टल www.dbtyas-sports.gov.in मार्फत् आवेदनं कर्तुं शक्नुवन्ति। विस्तृतनिर्देशाः मन्त्रालयस्य जाले www.yas.nic.in उपलब्धाः।
आवेदनप्रस्तुत्याः अन्तिमतिथिः – २८ अक्टूबर २०२५, रात्रिः
११:५९ पर्यन्तम्।
---------------
हिन्दुस्थान समाचार