शारदीय नवरात्रस्य महाअष्टम्यां श्रद्धालवो मां अन्नपूर्णायाः द्वारे शिरः अवनामितम्
— महादेवमपि जगत कल्याणाय अन्नदानकर्त्र्याः मां अन्नपूर्णायाः मंडले परिक्रमां कृत्वा श्रद्धालवः अकुर्वन् दर्शन—पूजनम् वाराणसी,30 सितंबरमासः (हि.स.)।उत्तरप्रदेशस्य धार्मिकनगरी वाराणसीमध्ये शारदीयनवरात्रे अष्टमे दिने महाअष्टमीमध्ये मङ्गलवासरे श्रद्धाल
मां अन्नपूर्णा का दरबार


मां अन्नपूर्णा का दरबार


— महादेवमपि जगत कल्याणाय अन्नदानकर्त्र्याः मां अन्नपूर्णायाः मंडले परिक्रमां कृत्वा श्रद्धालवः अकुर्वन् दर्शन—पूजनम्

वाराणसी,30 सितंबरमासः (हि.स.)।उत्तरप्रदेशस्य धार्मिकनगरी वाराणसीमध्ये शारदीयनवरात्रे अष्टमे दिने महाअष्टमीमध्ये मङ्गलवासरे श्रद्धालवः मातरम् अन्नपूर्णामहागौरिम् समर्प्य मत्थं टेके।

श्रीकाशीविश्वनाथमन्दिरपरिक्षेत्रे स्थिते दरबारे दर्शनपूजनानन्तरं स्त्रियः स्वकुटुम्बे सुखशान्तिवंशवृद्धेः कृते मातरि कामना कृतवन्तः। दरबारे अर्धरात्र्यादात्तं श्रद्धालवः दर्शनाय गलिन्यां कतारबद्धाः अभवन्।

मन्दिरे दर्शनपूजनकाले श्रद्धालवः महादेवाय अपि जगतकालयानाय अन्नदानदायिन्याः मातरि अन्नपूर्णायाः प्रति श्रद्धाभावं प्रदर्शयन्तः आसन्। दृढसुरक्षायाम्, बेरिकेडिङ् मध्ये कतारबद्धाः श्रद्धालवः मातरः जयकारं कुर्वन्तः स्वकक्ष्यायाः प्रतीक्षां कृत्वा आसन्।

एतत् पूर्वं रात्रौ त्रीणि घण्टानि मंहत् शङ्करपुरीपरोक्षणे मातुः विग्रहः पंचामृतस्नानेन स्नातः। नववस्त्राभरणपरिधानं कृत्वा, भोगसमर्पणेन मातरः मङ्गला आरती वैदिकमन्त्रैः सह आचरिता।

प्रभाते मन्दिरस्य पट्टं खुलिते, पूर्वमेव कतारे प्रतीक्षारताः श्रद्धालवः प्रथमतले स्थिते गर्भगृहसमीपे गत्वा दर्शनपूजनं कृतवन्तः। ततः पूर्वं श्रद्धालवः गर्भगृहपरिसरस्य परिक्रमानि अपि कृतवन्तः। एषः क्रमः दीर्घसन्ध्यायाः पर्यन्तं निरन्तरं सम्पद्यते।

लक्षाणि श्रद्धालवः अष्टमीव्रतम् अपि धारयन्ति। महागौर्याः अन्नपूर्णायाः दर्शनमात्रेण पूर्वपापाः नष्टाः भवन्ति। देव्याः साधनेन भक्ताः सर्वप्रकारस्य अलौकिकसिद्धयः च शक्तयः च लभन्ते।

मान्यता अस्ति – मातरः आठवर्षे बाल्ये एव भगवान्शिवं पतिवतः रूपेण प्राप्नोति इति कठोरतपसा आरभिता। कठोरतपस्य कारणेन देवी कृष्णवर्णा अभवत्। तस्याः तपस्यां दृष्ट्वा महादेवः गङ्गाजलं प्रयुज्य देव्याः कांति प्रतिदत्तवान्। एवं देवी महागौरी नाम्ना ख्याता।

देवी भागवतपुराणानुसारं महागौरी भगवान्शिवसहितं पतिवत्याः रूपेण सदा विराजते। तस्या: शक्तिः अमोघा तथा सदा फलप्रदायिनी। तस्या: उपासनया भक्तानां सर्वपापाः शुद्धाः भवन्ति, पूर्वसंचितपापाः अपि नष्टाः।

आचार्य ज्योतिषविद् रविन्द्रतिवारी अवदतः – महागौर्याः अन्नपूर्ण्याः चत्वारः भुजा: सन्ति। तस्याः वाहनं वृषभः। अधोवामहस्ते वरमुद्रा, अधोवामहस्ते त्रिशूलः, ऊर्ध्ववामहस्ते डमरू, ऊर्ध्वदाहिने हस्ते अभयमुद्रा। तस्या: मुद्रा अतीव शान्ता। तस्या: वर्णः पूर्णतया गौरः। एषा गौरता शङ्खचन्द्रकुन्दफलैः तुल्या। तस्या: वस्त्राभरणानि श्वेतानि।

सनातनधर्मे मातरं अन्नपूर्णां जगतः पोषणदेवीं इति पूजितम्। मान्यता अस्ति – देव्याः कृपया भक्तानां अन्नसङ्ग्रहः सदा पूर्णः भवति। एषः मन्दिरः देशे एकमेव, यः श्रीयंत्राकृते निर्मितः।

मान्यता अस्ति – यत्र महादेवः स्वयं जगतकालयाय भिक्षुकरूपेण अन्नपूर्णामातरि भोजनदाने निवेदयन् आसन्। पुराणकथानुसारं, काले काले पृथिव्यां भयंकरः अकालः जातः। अन्नजलसङ्कटस्य समये भगवान्शिवः गहनध्यानं कृत्वा मातरि अन्नपूर्णायाः भिक्षां प्रार्थितवन्तः। ततः देवी स्वयं प्रकटितवती, भगवान्शिवाय अन्नदानं दत्तवती, वचनं च दत्तवती – काश्यां कदापि क्षुधितः न भविष्यति।

---------------

हिन्दुस्थान समाचार